SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [१०९ ] दीप अनुक्रम [११३] श्रीआचाराङ्गवृत्तिः (शी०) ।। १५७ ।। “आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:) श्रुतस्कंध [१.], अध्ययन [ ३ ], उद्देशक [१], मूलं [१०९], निर्युक्तिः [२१४] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र [०१], अंग सूत्र [०१] “आचार" मूलं एवं शिलांकाचार्य कृत् वृत्तिः मायाक्षये सत्येको लोभः १५, तत्क्षये च मोहनीयासत्तेति । आयुषो द्वे सत्कर्म्मतास्थाने सामान्येन, तद्यथा-परभवायुष्कबन्धोत्तरकालमायुष्कद्वयमेकं १, द्वितीयं तु तद्वन्धाभाव इति । नाम्नो द्वादश सत्कर्म्मतास्थानानि, तद्यथा-त्रिनवतिः १ द्विनवतिः २ एकोननवतिः ३ अष्टाशीतिः ४ षडशीतिः ५ अशीतिः ६ एकोनाशीतिः ७ अष्टसप्ततिः ८ पट्सततिः ९ पश्चसप्ततिः १० नव ११ अष्टौ १२ चेति, तत्र त्रिनवतिः गतयश्चतस्रः ४ पञ्च जातयः ५ पञ्च शरीराणि ५ पश्च सङ्घाताः ५ बन्धनानि पञ्च ५ संस्थानानि षट् ६ अङ्गोपाङ्गत्रयं ३ संहननानि पटू ६ वर्णपञ्चकं ५ गन्धद्वयं २ रसाः पच ५ अष्टौ स्पर्शा ८ आनुपूर्वीचतुष्टयं ४ अगुरुलघूपघातपराघातोच्छ्रासातपोद्योताः षट् ६ प्रशस्ते तर विहायोगतिद्वयं २ प्रत्येकशरीर त्रस शुभसुभगसुस्वरसूक्ष्मपर्याप्तकस्थिरादेययशांसि सेतराणीति विंशतिः २० निर्माण तीर्थकरत्वमित्येवं सर्वसमुदाये त्रिनवतिर्भवति ९३, तीर्थकरनामाभावे द्विनवतिः ९२, त्रिनवतेराहारकशरीरसङ्घातबन्धनाङ्गोपाङ्ग चतुष्टयाभावे सत्येकोननवतिः ८९, ततोऽपि तीर्थकरनामाभावेऽष्टाशीतिः ८८, देवगतितदानुपूर्वीद्वयोद्बलने षडशीतिः ८६, यदिवा अशीतिसत्कर्मणो नरकगतिप्रायोग्यं बनतः तङ्गत्यानुपूर्वीद्वय वैक्रियचतुष्कवन्धकस्य पडशीतिः देवगतिप्रायोग्यबन्धकस्य वेति ततो नरकगत्यानुपूर्वीद्वयवैक्रियचतुष्टयोद्वनेऽशीतिः ८०, पुनर्मनुष्यगत्यानुपूर्वीद्वयोद्दलनेऽष्टससतिः ७८, एतान्यक्षपकाणां सत्कर्म्मतास्थानानि । क्षपकश्रेण्यन्तर्गतानां तु प्रोच्यन्ते, तद्यथा-त्रिनवतेर्न र कतिर्यग्गतितदानुपूर्वीद्वयैक द्वित्रिचतुरिन्द्रियजात्यातपोद्योतस्थावरसूक्ष्म साधारणरूपैर्नरकतिर्यग्गतिप्रायोग्यैखयो दशभिः कर्मभिः क्ष| पितैरशीतिर्भवति, द्विनवतेस्त्वेभिस्त्रयोदशभिः क्षपितैरेको नाशीतिः, याऽसावाहारकचतुष्टयापगमेनै कोननवतिः सञ्जाता Etication matinal For Party Use Onl ~318~# शीतो० ३ उद्देशकः १ ॥ १५७ ॥
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy