SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [१], मूलं [२], नियुक्ति: [४३] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: BI आसामायैन्द्री विजयद्वारानुसारेण शेषाः प्रदक्षिणतः सप्तावसेयाः, ऊर्ध्वं विमला तमा बोद्धच्या इति ॥ आसामेव स्वरूपनिरूपणायाह दुपएसाइ दुरुत्तर एगपएसा अणुत्तरा चेव । चउरो चउरो य दिसा चउराइ अणुत्तरा दुण्णि ॥४४॥ चतस्रो महादिशो द्विपदेशाद्या द्विद्विप्रदेशोत्तरवृद्धाः, विदिशश्चतस्र एकप्रदेशरचनात्मिकाः 'अनुत्तरा'वृद्धिरहिताः, जोधोदिगद्वयं त्वनुत्तरमेव चतुष्प्रदेशादिरचनात्मकम् । किश्च- अंतो साईआओ बाहिरपासे अपज्जवसिआओ। सव्वाणंतपएसा सव्वा य भवंति कडजुम्मा ॥ ४५ ॥ सर्वाऽप्यन्तः-मध्ये सादिका रुचकाद्या इतिकृत्वा बहिश्च अलोकाकाशाश्रयणादपर्यवसिताः, 'सर्वाश्च' दशाप्यनन्तप्रदेशात्मिका भवन्ति, 'सध्या य हवंति कडजुम्म'त्ति सर्वासां दिशां प्रत्येकं ये प्रदेशास्ते चतुष्ककेनापहियमाणाश्चतुष्का-1 वशेषा भवन्तीतिकृत्वा, तनदेशात्मिकाच दिश आगमसंज्ञया कडजुम्मत्तिशब्देनाभिधीयन्ते, तथा चागमः-"कई णं भंते । जुम्मा पण्णता ?, गोयमा! चत्वारि जुम्मा पण्णत्ता, तंजहा-कडजुम्मे तेउए दावरजुम्मे कलिओए। से केणटेणं भंते! |एवं बुच्चइ, गोयमा! जे णं रासी चउकगावहारेणं अवहीरमाणे अवहीरमाणे चउपज्जवसिए सिया, से गं कडजुम्मे, एवं एल तिपजवसिए तेउए, दुपज्जवसिए दावरजुम्मे, एगपजवसिए कलिओए"ति ।। पुनरप्यासा संस्थानमाह १ कति भदन्त ! युग्माः प्रज्ञताः १, गौतम । चत्वारो युग्माः प्रज्ञप्ताः, तबधा-कृतयुग्मः योजः द्वापर युग्मः कल्योजः । अथ केनार्थेन भदन्तवमुच्यते ., गौतम! योराशिचतुष्ककापहारेणापहियमाणोऽपहियमाणश्चतुष्पर्यन सितः स्यात् स कृतयुग्मः, एवं विपर्यवसितम्योचः, द्विषर्ववसितो द्वापर युग्मः, एकपर्यवसितः कल्योजः. wwwandltimaryam दिशा शब्दस्य सप्त निक्षेपा: ~31~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy