SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [१०४] दीप अनुक्रम [१०८ ] “आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:) श्रुतस्कंध [१.], अध्ययन [ २ ], उद्देशक [६], मूलं [१०४], निर्युक्ति: [१९७] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०१], अंग सूत्र [०१] “आचार" मूलं एवं शिलांकाचार्य कृत् वृत्तिः श्रीआचा- * विधस्य यथोक्तगुणावस्थितस्य धर्म्मकथा विधिज्ञस्य बद्धप्रतिमोचकस्य कम्र्मोद्घातनखेदज्ञस्य बन्धमोक्षान्वेषिणः सत्यराङ्गवृत्तिः थव्यवस्थितस्य कुमार्गनिराचिकीर्षोहिंसाद्यष्टादशपापस्थानविरतस्यावगत लोकसंज्ञस्य यद्भवति तद्दर्शयतिउद्देसो पासगस्स नत्थि, बाले पुणे निहे कामसमणुन्ने असमियदुःखे दुःखी दुक्खा (शी०) ॥ १४८ ॥ मेव आवहं अणुपरियहइ ( सू० १०४) त्ति बेमि ॥ लोकविजयाध्ययनम् २ ॥ उद्दिश्यते नारकादिव्यपदेशेनेत्युद्देशः स 'पश्यकस्य' परमार्थदृशो न विद्यते इत्यादीनि च सूत्राण्युदेशकपरिसमाि यावत्तृतीयोदेश के व्याख्यातानि तत एवार्थोऽवगन्तव्यः, आक्षेपपरिहारौ चेति । तानि चामूनि बालः पुनर्निहः काम| समनुज्ञः अशमितदुःखः दुःखी दुःखानामेवावर्त्तमनुपरिवर्त्तते । इतिः परिसमाप्तौ त्रयीमीति पूर्ववत् ॥ ( प्रन्थाग्रम् | २५०० ) ॥ उक्तः षष्ठोदेशकः ॥ तत्परिसमाप्ती चोक्तः सूत्रानुगमः सूत्रालापकनिष्पन्न निक्षेपश्च ससूत्रस्पर्शनियुक्तिकः । साम्प्रतं नैगमादयो नयाः, ते चान्यत्र न्यक्षेण प्रतिपादिता इति नेह प्रसम्यन्ते, संक्षेपतस्तु ज्ञानक्रियानयद्वयान्तर्गतत्वात्तेषां तावेव प्रतिपाद्येते, तयोरप्यात्मीयपक्षसावधारणतया मोक्षाङ्गत्वाभावात् प्रत्येकं मिथ्यादृष्टित्वम्, अतः पवन्धवत् परस्परसापेक्षतयेष्टकार्यावाप्तिरवगन्तव्येति उपगम्यते ॥ इति लोकविजयाध्ययनस्य टीका समाप्ता ॥ २ ॥ श्रीआचाराने इतिश्रीशीलाङ्काचार्यवृत्तियुतं लोकविजयाध्ययनं द्वितीयम् Jain Estication Intl For Pantry Use Onl ~300 ~# लोक.वि. २ उद्देशकः ६ ॥ १४८ ॥ www.indiary.org
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy