________________
आगम
(०१)
प्रत
सूत्रांक
[७४]
दीप
अनुक्रम [७५]
“आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [ २ ], उद्देशक [२], मूलं [७४], निर्युक्ति: [१९७] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
वृत्तित्वात्तत्कारणानि ज्ञानदर्शनचारित्राण्यपि पार इति भवति हि तादर्थ्यात्ताच्छन्द्यं यथा तन्दुलान् वर्षति पर्जन्यः, अतस्तत्पारं - ज्ञानदर्शनचारित्राख्यं गन्तुं शीलं येषां ते पारगामिनः, ते मुक्ता भवन्तीति पूर्वेण सम्बन्धः । कथं पुनः सम्पूर्णपारगामित्वं भवतीत्याह-'लोभ' इत्यादि, इह हि लोभः सर्वसङ्गानां दुस्त्यजो भवति, तथाहि क्षपकश्रेण्यन्तर्गतस्वापगताशेषकषायस्यापि खण्डशः क्षिप्यमाणोऽप्यनुवध्यत इति, अतस्तं लोभं तद्विपक्षेण अलोभेन 'जुगुप्समानो' निन्दम्परिहरन् किं करोतीत्याह-'लद्धे' इत्यादि, 'लब्धान्' प्राप्तानिच्छामदनरूपान् कामान् 'नाभिगाहते' न सेवते, यो हि शरीरादावपि निवृत्तलोभः स कामाभिष्वङ्गवान्न भवति, ब्रह्मदत्तामन्त्रितचित्रवदिति, प्रधानान्त्यलोभपरित्या गेन चोपसर्जनाधस्तनपरित्यागो द्रष्टव्यः, तद्यथा - क्रोधं क्षान्त्या जुगुप्समानो मानं माईवेन मायामार्जवेनेत्याद्यप्यायोज्यं, लोभोपादानं तु सर्वकषायप्राधान्यख्यापनार्थमुपाददे, तथाहि तत्प्रवृत्तः साध्यासाध्यविवेकविकलः कार्याकार्यविचाररहितः सन्नर्थैकदत्तदृष्टिः पापोपादानमास्थाय सर्वाः क्रियाः अधितिष्ठतीति, तदुक्तम्- “ धोवेइ रोहणं तरइ सायरं भमइ गिरिणिगुंजेसुं । मारेइ बंधवंपिहु पुरिसो जो होइ घणलुद्धो ॥ १ ॥ अडइ बहुं वह भरं सहइ छुह पावमायरइ धिट्ठो । कुलसीलजाइपञ्च्चयधिदं च लोभहुओ चयइ ॥ २ ॥" इत्यादि, तदेवं कुतश्चिन्निमित्तात्सहापि लोभादिना निष्क्रम्य पुनर्लोभादिपरित्यागः कार्यः, अन्यस्तु लोभं विनापि प्रत्रभ्यां प्रतिपद्यत इति दर्शयति
१ धावति रोहणं तरति सागरं श्राम्यति गिरिनिकुञ्जेषु मारयति बान्धवमपि पुरुषो यो भवति धनधः ॥ १ ॥ अटति बहु वहति भारं सहते क्षुषां पापमाचरति पृष्ठः कुलशीलजातिप्रथयतीच भामितस्यजति ॥ २ ॥
Jain Estication Intel
For Parts Only
~231~#