________________
आगम
(०१)
प्रत
सूत्रांक
[७३]
दीप
अनुक्रम
[७४]
श्री आचा राङ्गवृत्तिः (शी०)
॥ ११३ ॥
“आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [ २ ], उद्देशक [२], मूलं [७३], निर्युक्ति: [१९७] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र [०१], अंग सूत्र [०१] “आचार" मूलं एवं शिलांकाचार्य कृत् वृत्तिः
प्रत्रज्यावेषधारिभिः क्षुद्रेः । नानाविधैरुपायैरनाथवन्मुष्यते लोकः ॥ १ ॥" इत्यादि । तदेवं प्रत्रज्यावेषधारिणो लब्धाकामानवगाहन्ते तल्लाभार्थं च तदुपायेषु प्रवर्त्तन्ते इत्याह- 'अणाणार' इत्यादि, 'अनाज्ञया' स्वैरिण्या बुद्ध्या 'मुनय' इति मुनिवेषविडम्बिनः कामोपायान् 'प्रत्युपेक्षन्ते' कामोपायारम्भेषु पौनःपुन्येन उगन्तीति, आह च-'एत्थ' इत्यादि, 'अत्र' अस्मिन् विषयाभिष्वङ्गाज्ञानमये भावमोहे पौनःपुन्येन 'सन्नाः' विषण्णा निमग्नाः पङ्कावमना नागा इवात्मानमात्रष्टुं नालमिति, आह च- 'नो हब्वाए नो पाराए' यो हि मध्येमहानदीपूरं निमग्नो भवत्यसौ नारातीयतीराय नापि पारेमहानदीपूरमिति, एवमत्रापि कुतश्चिन्निमितात्त्य कगृहगृहिणीपुत्र धनधान्यहिरण्यरलकुप्यदासीदासादिविभव आकिशन्यं प्रति|ज्ञायारातीय तीरदेश्यागृहवाससौख्यान्निर्गतः सन् नो हव्वापत्ति भवति, पुनरपि चान्तभोगाभिलाषितया यथोक्तसंयमाभावेन तत्क्रियाया विफलत्वात् नो पाराए त्ति भवति, उभयतो मुक्तबन्धना मुक्तोलीवोभयवष्टो न ग्रहस्थो नापि प्रब्रजित इत्युक्तं भवति, उक्तं च- "इन्द्रियाणि न गुप्तानि, लालितानि न चेच्छया । मानुष्यं दुर्लभं प्राप्य न भुक्तं नापि शोषितम् ॥ १ ॥” इति । ये पुनरप्रशस्त रतिनिवृत्ताः प्रशस्तरतिमधिशयानास्ते किंभूता भवन्तीत्याह
विमुत्ता हु ते जणा जे जणा पारगामिणो, लोभमलोभेण दुगुंछमाणे लद्धे कामे नाभिगाहइ (सू०७४ )
विविधम्- अनेकप्रकारं द्रव्यतो धनस्वजनानुषङ्गाद्भावतो विषयकषायादिभ्योऽनुसमयं मुच्यमाना एव भाविनि भूतवदुपचारान्मुक्ता विमुक्ताः ते जना ये जनाः सर्वस्वजनभूता निर्ममत्वाः पारगामिनो भवन्ति, पारो मोक्षः संसाराणंवतट
Jan Estication Intemational
For Pantry Use Only
~230~#
लोक.वि. २
उद्देशकः २
॥ ११३ ॥