SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [१], मूलं [६६], नियुक्ति: [१८६] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत लोक.वि.२ उद्देशका १ सूनाक [६६]] दीप श्रीआचा- रथलाभः संस्ताग्निजान् पश्चात् 'पोषयेद्' अर्थदानादिना सन्मानयेदिति । ते च पोषकाः पोष्या वा तव आपद्गतस्य न त्रा- रावृत्तिः णाय भवन्तीत्याह-नालं' इत्यादि, 'ते' निजा मातापित्रादयः, तवेत्युपदेशविषयापन्न उच्यते, 'त्राणाय आपद्रक्षणार्थ (शी०) 'शरणाय'निर्भयस्थित्यर्थं 'नालं' न समर्थाः, त्वमपि तेषां त्राणशरणे कर्तुं नालमिति ॥ तदेवं तावत्स्वजनो न त्राणाय भवतीत्येतत्प्रतिपादितं, अर्थोऽपि महता क्लेशेनोपात्तो रक्षितश्च न त्राणाय भवतीत्येत्प्रतिपिपादयिषुराह॥१०८॥ उवाईयसेसेण वा संनिहिसंनिचओ किजई, इहमेगेसिं असंजयाण भोयणाए, तओ से एगया रोगसमुप्पाया समुप्पजंति, जेहिं वा सद्धिं संवसइ ते वा णं एगया नियगा तं पुट्विं परिहरंति, सो वा ते नियगे पच्छा परिहरिज्जा, नालं ते तव ताणाए वा सरणाए वा, तुमंपि तेसिं नालं ताणाए वा सरणाए वा (सू०६७) 'उपादिते'ति 'अद भक्षणे' इत्येतस्मादपप निष्ठाप्रत्ययः, तत्र 'बहुलं छन्दसी'तीडागमः, उपादितम्-उपभुक्तं, तस्य शेषमुपभुक्तशेष, तेन वा, वाशब्दादनुपभुक्तशेषेण वा सन्निधान-सन्निधिस्तस्य संनिचयः सन्निधिसन्निचयः, अथवा ४ सम्यग् निधीयते-अवस्थाप्यत उपभोगाय योऽर्थः स सन्निधिस्तस्य सन्निचय:-प्राचुर्यमुपभोग्यद्रव्यनिचय इत्यर्थः, स Cइह' अस्मिन्संसारे 'एकेषाम्' असंयतानां संयताभासाना वा केषाञ्चिद् 'भोजनाय' उपभोगार्थ “क्रियते' विधीयत अनुक्रम [६७]] ॥ १०८ JainEducatunintaimational www.taneltmanam ~220~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy