SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [१], मूलं [६५], नियुक्ति: [१८६] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: (शी०) उद्देशकः१ [६५ श्रीआचा- रवधारणे, 'इम मित्यनेनेदमाह-विनेयस्तपःसंयमादाववसीदन् प्रत्यक्षभावापन्नमार्यक्षेत्रादिकमन्तरमवसरमुपदाभिधीयतेराजवृत्तिः तवायमेवम्भूतोऽवसरोऽनादी संसारे पुनरतीव सुदुर्लभ एवेति, अतस्तमवसरं 'संप्रेक्ष्य'पोलोच्य धीरः सन्मुहूर्तमप्येक नो 'प्रमादयेत्' प्रमादवशगो भूयादिति, सम्प्रेक्ष्येत्यत्र अनुस्वारलोपश्चान्दसत्वादिति, अन्यदप्यलाक्षणिकमेवंजातीयमस्मादिदेव हेतोरवगन्तव्यमिति, आन्तमौहूर्तिकत्वाच्च छाझस्थिकोपयोगस्य मुहर्त्तमित्युक्तम् , अन्यथा समयमप्येकं न प्रमादये॥१०७॥ दिति वाच्यं, तदुक्तम्-"सम्प्राप्य मानुषत्वं संसारासारतां च विज्ञाय । हे जीव ! किं प्रमादान्न चेष्टसे शान्तये सततम् | 3॥१॥ ननु पुनरिदमतिदुर्लभमगाधसंसारजलधिविभ्रष्टम् । मानुष्यं खद्योतकतडिल्लताविलसितप्रतिमम् ॥ २॥" इत्यादि, दकिमर्थं च नो प्रमादयेदित्याह-'वयो अच्चेइ'त्ति, वयः-कुमारादि अत्येति-अतीव एति-याति अत्येति, अन्यच्च-'जोव्वणं | वत्ति अत्येत्यनुवर्तते, यौवनं वाऽत्येति-अतिक्रामति, वयोग्रहणेनैव यौवनस्य गतत्वात्तदुपादानं प्राधान्यख्यापनार्थ | धर्मार्थकामानां तन्निबन्धनत्वात्सर्ववयसा यौवनं साधीयः, तदपि त्वरितं यातीति, उक्तं च-"नइवेगसमं चवलं च जीवियं जोब्वर्ण च कुसुमसमं । सोक्खं च ज अणिचं तिण्णिवि तुरमाणभोजाई ॥१॥" तदेवं मत्वा अहोविहारायोस्थानं श्रेय इति । ये पुनः संसाराभिष्वशिणोऽसंयमजीवितमेव बहु मन्यन्ते ते किंभूता भवतीत्याह| जीविए इह जे पमत्ता से हंता छेत्ता भेत्ता लुपित्ता विलंपित्ता उद्दवित्ता उत्तासइत्ता, दीप अनुक्रम [६६] ॥ १०७॥ | १ नदीवेगसमं चपलगेव जीवितं यौवनं च कुसुमसमम् । सौख्यं च बदनिस्वं त्रीण्यपि त्वरमापभोज्यानि ॥1॥ ~218~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy