________________
आगम
(०१)
प्रत
सूत्रांक
[ ६४ ]
दीप
अनुक्रम [ ६५ ]
“आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [ २ ], उद्देशक [१], मूलं [६४], निर्युक्तिः [१८६] मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र - [०१], अंग सूत्र- [ ०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
॥ १०६ ॥
श्रीआचा- हसते वक्रं च लालायते । वाक्यं नैव करोति बान्धवजनः पल्ली न शुश्रूषते, धिक्कष्टं जरयाऽभिभूतपुरुषं पुत्रोऽप्यय- २ लोक.वि. २ राङ्गवृत्तिः ॐ ज्ञायते ॥ १ ॥ इत्यादि । तदेवं जराभिभूतं निजाः परिवदन्ति, असावपि परिभूयमानस्तद्विरंक्तचेतास्तदपवादाञ्जनाउद्देशकः १ (शी०) ५ याचष्टे, आह च-'सो वा' इत्यादि, वाशब्दः पूर्वापेक्षया पक्षान्तरं दर्शयति, ते वा निजास्तं परिवदन्ति, स वा जराज* र्जरितदेहस्तान्निजाननेक दोषोद्धनतया परिवदेत्- निन्देद्, अथवा खिद्यमानार्थतया तानसाववगायति - परिभवतीत्यर्थः । ४ येऽपि पूर्वकृतधर्म्मवशात्तं वृद्धं न परिवदन्ति तेऽपि तद्दुःखापनयनसमर्था न भवन्ति, आह च- 'नाल 'मित्यादि, नालंन समर्थाः ते पुत्रकलत्रादयः, तवेति प्रत्यक्षभावमुपगतं वृद्धमाह, त्राणाय शरणाय वेति, तत्रापत्तरणसमर्थ त्राणमुच्यते, यथा महाश्रीतोभिरुह्यमानः सुकर्णधाराधिष्ठितं लवमासाद्यापस्तरतीति, शरणं पुनर्यदवष्टम्भान्निर्भयैः स्थीयते तदुच्यते, तत् पुनर्दुर्ग पर्वतः पुरुषो वेति, एतदुक्तं भवति-जराभिभूतस्य न कश्चित् त्राणाय शरणाय वा त्वमपि तेषां नातं त्राणाय शरणाय वैति, उक्तं च- "जन्मजरामरणभयैरभिद्रुते व्याधिवेदनाग्रस्ते । जिनवरवचनादन्यत्र नास्ति शरणं क्वचिल्लोके ॥ १ ॥ " इत्यादि, स तु तस्यामवस्थायां किम्भूतो भवतीत्याह- 'से ण हस्साए' इत्यादि, 'स' जरा जीर्णविग्रहो न हास्याय भवति, तस्यैव हसनीयत्वात् न परान् हसितुं योग्यो भवतीत्यर्थः, स च समक्षं परोक्षं वा एवमभिधीयते जनैः किं किलास्य हसितेन हास्यास्पदस्येति, न च क्रीडायै न च लङ्घनवल्गनास्फोटनक्रीडानां योग्योऽसौ भवति, नापि रत्यै भवति, रतिरिह विषयगता गृह्यते, सा पुनर्ललनावगूहनादिका, तथाभूतोऽप्यवजुग्गूहिषुः स्त्रीभिरभिधीयते न लज्जते
१ तद्व्यतिरिक्त० प्र० २ विद्यमाना० प्र०
Jain Estication International
For Pantry Use Onl
~216 ~#
॥ १०६ ॥
www.indiary.org