SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [१], मूलं [६१...], नियुक्ति: [१८३] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: % प्रत सूत्राक % [६१]] %95 उधागोयं विवरीए बंधई इयरं ॥ १०॥ पाणवहादीसु रतो जिणपूयामोक्खमग्गविग्घयरो । अजेइ अंतराय ण लइइ जेणिच्छिय लाभं ॥ ११॥" स्थितिबन्धो मूलोत्तरप्रकृतीनामुत्कृष्टजघन्यभेदः, तत्रोत्कृष्टो मूलप्रकृतीनां ज्ञानावरणीयदर्शनावरणीयवेदनीयान्तरायाणां त्रिंशत्सागरोपमकोटीकोव्यः, यस्य च यावत्यः कोटीकोव्यः स्थितिस्तस्य तावन्त्येव वर्षशतान्यबाधा, तदुपरि प्रदेशतो विपाकतो वा अनुभवः, एसदेव प्रतिकर्मस्थिति योजनीयं, सप्ततिम्मोहनीयस्य, नामगोत्रयोविंशतिः, त्रयविंशत्सागरोपमाण्यायुषः पूर्वकोटीविभागोबाधा । जघन्यो ज्ञानदर्शनावरणमोहनीयान्तरायाणामन्तर्मुहूर्त, नामगोत्रयोरष्टौ मुहूर्ताः, वेदनीयस्य द्वादश, आयुषः क्षुलकभवः, स थानापानसप्तदशभागः । साम्प्रतमेतदेव बन्धद्वयमुत्तरप्रकृतीनामुच्यते-तत्रोत्कृष्टो मतिश्रुतावधिमनःपर्यायकेवलावरणनिद्रापश्चकचक्षुर्दर्शनादिचतु कासद्वेचदानाद्यन्तरायपञ्चकभेदानां विंशतेरुत्तरप्रकृतीनां त्रिंशत्सागरोपमकोटीकोव्यः, स्त्रीवेदसातवेदनीयमनुजगत्या-16 अनुपूर्वीणां चतसृणां पञ्चदश, मिथ्यात्वस्यौधिकमोहनीययत्, कषायपोडशकस्य चत्वारिंशत् कोटीकोट्यः, नपुंसकवेदार तिशोकभयजुगुप्सानरकतिर्यम्गत्येकेन्द्रियपश्चेन्द्रियजात्यौदारिकवैक्रियशरीरतदङ्गोपाङ्गद्वयतैजसकार्मणहुण्डसंस्थानान्त्य|संहननवर्णगन्धरसस्पर्शनरकतिर्यगानुपूर्वीअगुरुलघूपघातपराघातोच्छासातपोद्योताप्रशस्तविहायोगतित्रसस्थावरवादरपर्यासकप्रत्येकास्थिराशुभदुर्भगदुःस्वरानादेयायशःकीतिनिर्माणनीचैर्गोत्ररूपाणां त्रिचत्वारिंशत उत्तरप्रकृतीनां विंशतिः, पुंवेदहास्यरतिदेवगत्यानुपूर्वीद्वयाद्यसंस्थानसंहननप्रशस्तविहायोगतिस्थिरशुभसुभगसुस्वरादेययशःकीर्युश्चैर्गोत्ररूपाणां प १ बझाल्युचैर्गोत्रं विपरीतो बनातीतरत् ॥ १० ॥ प्राणवधादिषु रतो जिनपूजाभोक्षमागविघ्नकरः । अर्जयसन्तरायं न लभते येनेसित लाभम् ॥ ११ ॥ अनुक्रम [६२ %%E5 % 0-% Jain Educatinintamathima wwwanatimarmarg ~195~2
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy