________________
आगम
(०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [१], मूलं [६१...], नियुक्ति: [१८३] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
श्रीआचाराजवृत्तिः (सी)
[६१]
९५॥
तप्पेओस णिण्हवणे । आवरणदुर्ग बन्धइ भूओ अञ्चासणाए य ॥१॥ भूयाणुकंपवयजोगउज्जुओ खंतिदाणगुरु-दालोक.वि.२ भत्तो । बन्धइ भूओ सायं विवरीए बन्धई इयरं ॥२॥ अरहंतसिद्धचेइयतवसुअगुरुसाधुसंघपडिणीओ। बंधइ सण| मोहं अर्णतसंसारिओ जेणं ॥३॥ तिब्धकसाओ बहुमोहपरिणतो रागदोससंजुत्तो । बंधह चरित्तमोहं दुविहंपि चरित्तगुणधाई ॥४॥ मिच्छदिडी महारंभपरिग्गहो तिब्वलोभ णिस्सीलो । निरआउयं निबंधइ पावमती रोद्दपरिणामो ॥५॥ उम्मग्गदेसओ मम्गणासओ गूढहिथय माइलो । सढसीलो अ ससल्लो तिरिआउं बंधई जीवो ॥६॥ पगतीऍ तणुक-14 साओ दागरओ सीलसंजमविहूणो । मज्झिमगुणेहिं जुत्तो मणुयाउं बन्धई जीवो ॥ ७॥ अणुब्बयमहब्वएहि य बालतवोऽकामनिजराए य । देवाउयं णिबंधइ सम्मद्दिडी उ जो जीवो ॥ ८॥ मणवयणकायवंको माइलो गारवेहि पडि-] बद्धो । असुभं बंधई नामं तप्पडिपक्खेहि सुभनामं ॥९॥ अरिहंतादिसु भत्तो सुत्तरुई पयणुमाण गुणपेही । बन्धइ |
अनुक्रम [६२
१ तत्वद्वेषे निहपने। बावरणद्विकं बध्नाति भूतोऽत्याशातनया च ॥१॥ भूतानुकम्पावतयोगोधुक्तः क्षान्ति (मान) दानी गुरुभक्तः । वनाति भूतः सात विपरीतो बनातीतरत् ॥ २ अर्हत्सिदखतपःश्रुतगुण्यासहप्रवचीकः । बभ्राति दर्शनमोहमनन्तसंसारिको येन ॥ तीमकवायो बहुमोहपरिणतो रागद्वेषसंयुक्तः । वनाति |
चारित्रमोहं द्विविधमपि चारित्रगुणाति ॥ ४मिथ्याष्टिमंहारम्भपरिवहस्तीवलोचो विस्तीतः । नरकाम्युफ निबध्नाति अपयती रोगपरिणामः ॥ ५॥ सन्मार्गIPI देशको मार्गनाशको गूढहदयो मायावी । शाम्यशीलक्ष सशल्यस्तिर्यगायुधानि जीवः ॥ ६॥ प्रकृया तनुकषायो दानरतः शीखसयमविहीमः । मध्यमगुणेषुम्ने ||४॥ ९५॥
। मनुजायुर्वभाति जीवः ॥ ॥ अणुव्रतमहावतैश्च बालतपोऽकामनिर्जरया च । देवायुर्निबध्नाति सम्यगरष्टिय यो जीवः ॥ ८॥ मनोवचनकायबको मायावी औरवैः । | प्रतिषकः । लाभ वनाति नाम तत्प्रतिपः शुभनाम ॥ ९॥ अईदादिषु भक्तः सूत्ररुचिः प्रतनुमानो गुणप्रेक्षी।
SA
wwwandltimaryam
~194~23