________________
आगम
(०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [१], मूलं [६१...], नियुक्ति: [१८३] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
श्रीआचा- राङ्गवृत्तिः (शी०)
॥९४॥
[६१]]
योगः सप्तधा-औदारिकौदारिकमिश्नवैक्रियवैक्रियमिश्राहारकाहारकमिश्रकार्मणयोगभेदात् , तंत्र मनोयोगो मनःपर्याप्त्या
लोक.वि.२ पर्याप्तस्य मनुष्यादेः, वाग्योगोऽपि द्वीन्द्रियादीनाम् , औदारिकयोगस्तिर्यग्मनुजयोः शरीरपर्याप्तेरूद्धे, तदारतस्तु मिश्नः,
उद्देशका केवलिनो वा समुद्घातगतस्य द्वितीयषष्ठसप्तमसमयेषु, वैक्रियकाययोगो देवनारकबादरवायूनाम् , अन्यस्य वा वैक्रियलब्धिमतः, तन्मिनस्तु देवनारकयोरुत्पत्तिसमयेऽन्यस्य वा वैक्रियं निवर्तयता, आहारककाययोगश्चतुर्दशपूर्वविद आहारकशरीरस्थस्य, तन्मिश्रस्तु निर्वर्तनाकाले, कार्मणयोगो विग्रहगतौ केवलिसमुद्घाते वा तृतीयचतुर्थपश्चमसमयेष्विति। तदनेन पञ्चदशविधेनापि योगेनात्माऽष्टौ प्रदेशान् विहायोत्तप्तभाजनोदकवदुद्वर्त्तमानैः सर्वैरेवात्मप्रदेशैरात्मप्रदेशावष्ट-II ब्धाकाशदेशस्थं कार्मणशरीरयोग्यं कर्मदलिकं यद् बनाति तत्प्रयोगकर्मेत्युच्यते, उक्तं च-"जाव णं एस जीवे एयइ वेयइ चलइ फंदईत्यादि ताव णं अहबिहबंधए वा सत्तविहबंधए वा छब्धिहबंधए वा एगविहबंधए वा नो णं अबंधए"। || समुदानकर्म सम्पूर्वादापूाच ददातेल्युडन्तात् पृषोदरादिपाठेन आकारस्योकारादेशेन रूपं भवति, तत्र प्रयोगकर्म-IN
जैकरूपतया गृहीतानां कर्मवर्गणानां सम्यग्मूलोत्तरप्रकृतिस्थित्यनुभावप्रदेशबन्धभेदेनाइ-मर्यादया देशसर्वोपघातिरूपया तथा स्पृष्टनिधत्तनिकाचितावस्थया च स्वीकरणं समुदानं तदेव कर्म समुदानकर्म, तत्र मूलप्रकृतिवन्धो ज्ञानावरणीयादि, उत्तरप्रकृतिवन्धस्तूच्यते-उत्तरप्रकृतिवन्धो ज्ञानावरणीयं पञ्चधा-मतिश्रुतावधिमनःपर्यायकेवलावरणभेदात्, तत्र केवलावारकं सर्वघाति शेषाणि तु देशसर्वघातीन्यपि, दर्शनावरणीयं नवधा-निद्रापश्चकदर्शनचतुष्टयभेदात्, तत्र MI||९४॥
१ यावदेष जीव एजते येजते चलति सन्दते, ताबदष्टविषवन्धको था सप्तबिधबन्धको वा षद्धिवन्धको वा एकविधबन्धको वा, नैवाबन्धकः,
अनुक्रम [६२
wwwandltimaryam
~192~#