SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [१], मूलं [६१...], नियुक्ति: [१६७-R.] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: [६१]] श्रीआचा- द व्यावर्णितस्वरूपयोर्भावलोकभावविजयाभ्यामत्रोपयोग इति, यथा चाष्टप्रकारेण कर्मणा लोकः-प्राणिगणो बध्यते, लोक.वि.२ रावृत्तिः बन्धस्योपलक्षणत्वाद्यथा च मुच्यत इत्येतदप्यत्राध्ययने प्रकृतमिति गाथार्थः ॥ तेनैव भावलोकविजयेन किं फलमित्याह(शी०) विजिओ कसायलोगो सेयं खुतओ नियत्ति होइ । कामनियत्तमई खलु संसारा मुच्चई खिप्पं ॥१६८॥ उद्देशकः१ II व्याख्या-'विजितः' पराजितः, कोऽसौ ?-कपायलोकः औदयिकभावकषायलोक इतियावत्, विजितकषायलोकः || ॥८४॥ सन् किमवामोतीत्याह-संसाराग्मुच्यते क्षिप्रम् , अतस्तस्मान्निवर्तितुं श्रेयः, खुर्वोक्यालङ्कारे अवधारणे वा, निवर्तितुं श्रेय एव, किं कषायलोकादेव निवृत्तः संसारान्मुच्यते आहोश्विदन्यस्मादपि पापोपादानहेतोरिति दर्शयति-कामे त्यादि गाथार्द्ध सुगमम् । गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्ननिक्षेपावसरः, स च सूत्रे सति भवति, तत्रास्व|लितादिगुणोपेतं सूत्रानुगमे सूत्रमुच्चारयितव्यं, तच्चेदम्-'जे गुणे से मुलढाणे जे भूलहाणे से गुणे' इत्यादि । | अस्य च निक्षेपनियुक्त्यनुगमेन प्रतिपदं निक्षेपः क्रियते, तत्र गुणस्य पश्चदशधा निक्षेप:दादब्बे खित्ते काले फल पञ्जव गणण करण अन्भासे। गुणगुणे अगुणगुणे भव सीलगुणे य भावगुणे ॥१९॥ नामगुणः स्थापनागुणः द्रव्यगुणः क्षेत्रगुणः कालगुणः फलगुणः पर्यवगुणः गणनागुणः करणगुणः अभ्यासगुणः |गुणागुणः अगुणगुणः भवगुणः शीलगुणः भावगुणवेति गाथासमासार्थः ॥ तदेवं सूत्रानुगमेन सूत्रे समुच्चरिते निक्षेपनियुक्त्यनुगमेन तदवयवे निक्षिप्ते सत्युपोद्घातनियुक्तरवसरः, सा च 'उद्देसे'त्यादिना द्वारगाथाद्वयेनानुगन्तब्या। साम्प्रतं सूत्रस्पर्शिकनियुक्तरवसरः, तत्रापि सुगमनामस्थापनाब्युदासेन द्रव्यादिकमाह अनुक्रम [६२ wwwandltimaryam मुद्रण दोषात् अत्र नियुक्ति-क्रम पुन: लिखितम्, तत् कारणत्वात् मया 'R' संज्ञा दत्वा नियुक्ति: १६७-R' निर्देशित: ~172~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy