SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [१], मूलं [६१...], नियुक्ति: [१६७-R.] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[०१], अंग सूत्र-[०१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्तिः प्रत सूत्राक [६१]] AMERICRORSCOS रार्थों वभाषे, गणधरैश्च महामतिभिरचिन्त्यशक्त्युपेतैगाँतमादिभिः प्रवचनार्थमशेषासुमदुपकाराय स एवाचाराङ्गतया दभे, आवश्यकान्तर्भूतश्चतुर्विंशतिस्तवस्त्वारातीयकालभांविना भद्रबाहुस्वामिनाऽकारि, ततश्चायुक्तः पूर्वकालभाविन्याचाराङ्गे व्याख्यायमाने पश्चात्कालभाविना चतुर्विंशतिस्तवेनातिदेश इति कश्चित् सुकुमारमतिः, अत्राह-नैष दोषो, यतो भद्रबाहुस्वामिनाऽयमतिदेशोऽभ्यधायि, स च पूर्वमावश्यकनियुक्ति विधाय पश्चादाचाराङ्गनियुक्तिं चक्रे, तथा चोकम्-"आस्सयरस दसकालियस्स तह उत्तरज्झमायारे"त्ति सूक्तम् । विजयस्य तु निक्षेपं नामस्थापने क्षुण्णत्वादद नाहत्य द्रव्यादिकमाह-दवमित्यादिना, द्रव्यविजयो व्यतिरिक्तो द्रव्येण द्रव्यात् द्रव्ये वा विजयः कटुतिक्तकषा यादिना श्लेष्मादेनॅपतिमल्लादेर्वा, क्षेत्रविजयः पट्खण्डभरतादेयस्मिन् वा क्षेत्रे विजयः प्ररूप्यते, कालविजय इति कालेन || विजयो यथा पष्टिभिर्वर्षसहस्रैर्भरतेन जितं भरतं, कालस्य प्राधान्यात्, भृतककर्मणि वा मासोऽनेन जित इति, यस्मिन् | दवा काले विजयो व्याख्यायत इति, भावविजय औदयिकादेर्भावस्य भावान्तरेण औपशमिकादिना विजयः। तदेवं लो कविजययोः स्वरूपमुपदय प्रकृतोपयोग्याह-'भवेत्यादि, अत्र हि भवलोकग्रहणेन भावलोक एवाभिहितः, छन्दोभङ्गभीत्या हस्व एवोपादायि, तथा चावाचि-"भावे कसायलोगो अहिगारो तस्स विजएणं ति, तस्य औदयिकभावकपायलोकस्य औपशमिकादिभावलोकेन विजयो यत एतदत्र प्रकृतम्, इदमत्र हृदयम्-अष्टविधलोकपड्डिधविजययोः प्रा १यावश्यकस्य दशकालिकस्य तथोत्तराध्ययनेवाचारे अनुक्रम [६२ wwwlandltimaryam | मुद्रण दोषात् अत्र नियुक्ति-क्रम पुन: लिखितम्, तत् कारणत्वात् मया 'R' संज्ञा दत्वा नियुक्ति: १६७-R' निर्देशित: ~171~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy