SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [७], मूलं [१६], नियुक्ति: [१७१] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: शस्त्र-परिर प्रत उद्देशक ५६] दीप श्रीआचा-3 सुंबिहिय! तो सावगरक्खसा मुच्चे ॥१३॥ आर्यकभओविग्गो ताहे सो णिचउजुओ जाओ। कोबियमती य समए रण्णा रावृत्तिः मरिसाविओ पच्छा ॥ १४ ॥ दब्वायंकादंसी अत्ताणं सब्बहा णियत्तेइ । अहियारंभाउ सया जह सीसो धम्मघोसस्स | (शी०) ॥१५॥ भावातङ्कादर्शी तु नरकतिर्य डानुष्यामरभवेषु प्रियविप्रयोगादिशारीरमानसातङ्कभीत्या न प्रवर्तते वायुसमा-| रम्भे, अपि त्वहितमेतद्वायुसमारम्भणमिति मत्वा परिहरति, अतो य आतङ्कदी भवति विमलविवेकभावात् स वायुस॥ ७६।। मारम्भस्य जुगुप्सायां प्रभुः, हिताहितप्राप्तिपरिहारानुष्ठानप्रवृत्तेः, तदन्यैवंविधपुरुषवदिति । वायुकायसमारम्भनिवृत्तेः | कारणमाह-जे अज्झत्थ'मित्यादि, आत्मानमधिकृत्य यद्वर्त्तते तदध्यात्म, तच्च सुखदुःखावि, तद्यो जानाति-अवबुध्यते स्वरूपतोऽवगच्छतीत्यर्थः, स बहिरपि प्राणिगणं वायुकायादिकं जानाति, यथैपोऽपि हि सुखाभिलापी दुःखाचो-| द्विजते, यथा मयि दुःखमापतितमतिकटुकमसद्यिकमोंदयादशुभफलं स्वानुभवसिद्धं एवं यो वेत्ति स्वात्मनि सुखं च सद्वेचकर्मोदयात् शुभफलमेवं च योऽवगच्छति स खल्वध्यात्म जानाति, एवं च योऽध्यारमवेदी स बहिव्यवस्थितवायु कायादिप्राणिगणस्यापि नानाविधोपक्रमजनितं स्वपरसमुत्थं च शरीरमनःसमाश्रयं दुःखं सुखं वा वेत्ति, स्वप्रत्यक्षतया है परत्राप्यनुमीयते, यस्य पुनः स्वात्मन्येव विज्ञानमेवंविधं न समस्ति कुतस्तस्य बहिर्व्यवस्थितवायुकायादिष्वपेक्षा, यश्च बहिर्जानाति सोऽध्यात्म यथावदवैति, इतैरतराव्यभिचारादिति । परात्मपरिज्ञानाच्च यद्विधेयं तदर्शयितुमाह-एयं सुविहिताः ततः श्रावकराक्षसात् मुबेयम् ॥ १३ ॥ आतभयोद्विमतदा स निखमुधुको जातः । कोविदमतिष समये राज्ञा क्षमितः पवात् ॥ १४ ॥दव्या ४ तादी आत्मानं सर्वथा निवर्तयति । अहितारम्भान् सदा यथा शिष्यो धर्मघोषस्य ॥ १५॥ अनुक्रम [१७] X ॥ ६ ॥ ~156~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy