SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [५२ ] दीप अनुक्रम [43] श्रीआचाराङ्गवृत्तिः (शी०) ॥ ७२ ॥ “आचार” - अंगसूत्र - १ (मूलं + निर्युक्तिः + वृत्ति:) श्रुतस्कंध [१.], अध्ययन [ १ ], उद्देशक [६], मूलं [५२], निर्युक्तिः [१६३] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र [०१], अंग सूत्र [०१] “आचार" मूलं एवं शिलांकाचार्य कृत् वृत्तिः मोहे एस खलु मारे एस खलु णरए, इञ्चत्थं गहिए लोए जमिणं विरूवरूवेहिं सत्थेहिं तसकायसमारंभेण तसकायसत्थं समारंभमाणे अण्णे अणेगरूवे पाणे विहिंसति (सू० ५२ ) पूर्ववत् व्याख्येयं यावत् 'अण्णे अणेगरूवे पाणे विहिंसइति ॥ यानि कानिचित्कारणान्युद्दिश्य त्रसवधः क्रियते तानि दर्शयितुमाह से बेमि अप्पेगे अच्चाए हणंति, अप्पेगे अजिणाए वहंति, अप्पेगे मंसाए वहंति, अप्पेगे सोणियाए वहंति, एवं हिययाए पित्ताए वसाए पिच्छाए पुच्छाए वालाए सिंगाए विसाणाए दंताए दाढाए हाए पहारुणीए अट्टीए अट्ठिमिंजाए अट्टाए अट्टाए, अप्पे हिंसिंस मेति वा वहति अप्पेगे हिंसंति मेति वा वहति अप्पेगे हिंसिस्संति मेति वा वहंति (सू० ५३ ) तदहं ब्रवीमि यदर्थं प्राणिनस्तदारम्भप्रवृत्तैर्व्यापाद्यन्त इति, अप्येकेऽचयै नन्ति, अपिरुत्तरापेक्षया समुच्चयार्थः, 'एके' केचन तदर्थित्वेनातुराः, अर्च्यतेऽसावाहारालङ्कारविधानैरित्यच देहस्तदर्थं व्यापादयन्ति तथाहि लक्षणवत्पुरु Jan Estication Intematonal For Pantry at Use Only ~148~# अध्ययनं १ उद्देशकः ६ ॥ ७२ ॥ www.india.org
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy