________________
आगम (०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [9], मूलं [४०], नियुक्ति: [१५१] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक [४०
श्रीआचा- राङ्गवृत्तिः (शी०)
दीप
अनुक्रम [४१]
द्रव्याणां वा हंसकारण्डवचक्रवाकादीनां व्योनि क्रीडतामावर्त्तनादावर्त्तः, करणे तु तेनैव जलद्रव्येण भ्रमता यदन्य- अध्ययनर दावर्त्तते तृणकलिञ्चादि स द्रव्येणावती, तथा पुसीसकलोहरजतसुवणरावर्त्यमानैर्यदन्यत्तदन्तःपात्यावर्त्यते स द्रव्यै-- रावर्त्तत इति, अधिकरणविवक्षायामेकस्मिन् जलद्रव्ये आवर्तस्तथा रजतसुवर्णरीतिकात्रपुसीसकेम्वेकस्थीकृतेषु बहुषु ।
उद्देशका ५ द्रव्येष्वावतः, भावाव” नामान्योऽन्यभावसङ्क्रान्तिः, औदयिकभावोदयाद्वा नरकादिगतिचतुष्टयेऽसुमानावर्त्तते, इह च भावावर्तेनाधिकारो न शेषैरिति ॥ अथ य एते गुणाः संसारावर्तकारणभूताः शब्दादयो वनस्पतेरभिनिर्वृत्तास्ते कि नियतदिग्देशभाजः उत सदिक्षु इत्यत आह
उई अहं तिरियं पाईणं पासमाणे रूवाई पासति, सुणमाणे सदाई सुणेति, उर्छ अहं
पाईणं मुच्छमाणे रूवेसु मुच्छति, सद्देसु आवि (सू० ४१) प्रज्ञापकदिगङ्गीकरणादू दिग्व्यवस्थितं रूपगुणं पश्यति प्रासादतलहादिषु, 'अध'मित्यवाङ् अधस्तात् गिरिशिखरप्रासादाधिरूढोऽधोव्यवस्थितं रूपगुणं पश्यति, अधःशब्दार्थे अवाडित्ययं वर्त्तते, गृहभित्त्यादिव्यवस्थितं रूपगुणं तिर्यक् पश्यति, तिर्यकशब्देन चात्र दिशोऽनुदिशश्च परिगृह्यन्ते, ताश्चेमाः–'प्राचीन मिति पूर्वा दिग, एतचोपलक्षणम्, अन्या अप्येतदाद्यास्तिर्यग्दिशो द्रष्टच्या इति, एतासु दिक्षु पश्यन् चक्षुर्ज्ञानपरिणतो रूपादिद्रव्याणि चक्षुह्यतया परिणतानि पश्यति-उपलभत इत्यर्थः, तथा तासु च शृण्वन् शृणोति शब्दानुपयुक्त श्रोत्रेण नान्यथेति ॥ अत्रोपलब्धिमात्रं
wwwandltimaryam
~130-23