SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [-] दीप अनुक्रम [-] “आचार” - अंगसूत्र - १ (मूलं+निर्युक्तिः+वृत्तिः) श्रुतस्कंध [१.], अध्ययन [ - ], उद्देशक [-], मूलं [-], निर्युक्तिः [३] मुनि दीपरत्नसागरेण संकलित ....आगमसूत्र [०१], अंग सूत्र [०१] “आचार" मूलं एवं शिलांकाचार्य कृत् वृत्तिः श्रीआचा राजवृत्तिः (शी०) चरणदिग्वजनां चतुर्विधो निक्षेपः, चरणस्य षड्रविधः, दिक्शब्दस्य सप्तविधो निक्षेपः, अत्र च क्षेत्रकालादिकं यथा| सम्भवमायोज्यम् ॥ ३ ॥ नामादिचतुष्टयं सर्वव्यापीति दर्शयितुमाह जत्थ य जं जाणिज्जा निक्खेवं निक्खिवे निरवसेसं । जत्थविय न जाणिजा चक्क निक्खिवे तत्थ ॥ ४ ॥ 'यत्र' चरणदिक्शब्दादी यं निक्षेपं क्षेत्रकालादिकं जानीयातं तत्र निरवशेषं निक्षिपेद्, यत्र तु निरवशेषं न जानीयादा५ चाराङ्गादौ तत्रापि नामस्थापनाद्रव्यभावचतुष्कात्मकं निक्षेपं निक्षिपेदित्युपदेश इति गाथार्थः ॥ ४ ॥ प्रदेशान्तरप्रसिद्धस्यार्थस्य लाघवमिच्छता नियुक्तिकारण गाथाऽभ्यधायि 1) 8 || आधारे अंगंमि यदिट्ठो चक्कनिक्लेवो । नवरं पुण नाणत्तं भावायारंमि तं वोच्छं ॥ ५ ॥ क्षुल्लिकाचारकथायामाचारस्य पूर्वोद्दिष्टो निक्षेपः अङ्गस्य तु चतुरङ्गाध्ययन इति, यश्चात्र विशेषः सोऽभिधीयते -'भावाचारविषय' इति ॥ ५ ॥ यथाप्रतिज्ञातमाह तरसेगढ पवतण पढमंग गणी तहेव परिमाणे । समोयारे सारो य सतहि दारेहि नाणतं ॥ ६ ॥ 'तस्य' भावाचारस्य एकार्थाभिधायिनो वाच्याः, तथा केन प्रकारेण प्रवृत्तिः- प्रवर्त्तनमाचारस्याभूत् तच्च वाच्यं, तथा प्रथमाङ्गता च वाच्या, तथा गणी आचार्यस्तस्य कतिविधं स्थानमिदमिति च वाच्यं तथा 'परिमाणम्' इयत्ता वाच्या, तथा किं क समवतरतीत्येतच्च वाच्यं तथा सारश्च वाच्यः, इत्येभिर्द्धरिः पूर्वस्माद्भावाचारादस्य भेदो-नानात्वमिति पिण्डार्थः ॥ ६ ॥ अवयवार्थ तु निर्युक्तिकृदेवाभिधातुमाह Jan Estication Intemational सूत्रस्य उपोद्घातः, निर्युक्ति गाथाएँ- भावाचार: For Parts O ~ 12 ~# अध्ययनं १ उद्देशकः १ ॥ ४॥ wwwindinary
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy