SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [9], मूलं [३८...], नियुक्ति: [१२९] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक श्रीआचाराङ्गवृत्तिः (शी०) अध्ययन उद्देशकः५ [३८] ॥५७॥ दीप अनुक्रम [३९] न्दल्यादीनि, हरितानि-तन्दुलीयकाधूयारुहवस्तुलबदरकमार्जारपादिकाचिल्लीपालक्यादीनि, औषध्यस्तु-शालीब्रीहिगोधू|मयवकलममसूरतिलमुगमापनिष्पावकुलस्थातसीकुसुम्भकोद्रवकनवादयः, जलरुहा-उदकावकपनकशैवलकलम्बुकापावककशेरुकउसलपद्मकुमुदनलिनपुण्डरीकादयः, कुहुणास्तु-भूमिस्फोटकाभिधानाः आयकायकुहुणकुण्डुको हलिकाशलाकासपच्छत्रादयः, एषां हि प्रत्येकजीवानां वृक्षाणां मूलस्कन्धकन्दत्वक्शालप्रवालादिष्वसंख्येयाः प्रत्येकं जीवाः, पत्राणि पुष्पाणि चैकजीवानि मन्तव्यानि, साधारणास्त्वनेकविधाः, तद्यथा-लोहीनिहस्तुभायिकाअश्वकर्णीसिंहकणींशृङ्गाबेरमा-I लुकामूलककृष्णकन्दसूरणकन्दकाकोलीक्षीरकाकोलीप्रभृतयः ॥ 'सर्वेऽप्येते संक्षेपात् पोढा भवन्ती'त्युक्तं, के पुनस्ते भेदा इत्याह अग्गबीया मूलषीया खंधषीया चेव पोरबीया य । बीयरुहा समुच्छिम समासओ वणसईजीवा ॥ १३० ।। तत्र कोरिण्टकादयोऽयबीजाः, कदल्यादयो मूलबीजार, निहुशल्लकचरणिकादयः स्कन्धवीजाः, इक्षुवंशवेत्रादयः पर्वबीजाः, बीजरुहाः शालिनीह्यादयः, सम्मूर्छनजाः पद्मिनीशृङ्गारकपाठशैवलादयः, एवमेते समासात्तरुजीवाः पोढा कथिताः, नान्ये सन्तीति प्रतिपत्तव्यं ॥ किंलक्षणाः पुनः प्रत्येकतरवो भवन्तीत्यत आहजह सगलसरिसवाणं सिलेसमिस्साण वत्तिया वट्टी। पत्तेयसरीराणं तह हुंति सरीरसंघाया ॥१३१॥ यथेति दृष्टान्तोपन्यासार्थः, यथा सकलसर्षपाणां श्लेषयतीति श्लेषः-सर्जरसादिस्तेन मिश्रितानां 'वर्तिता' वलिता वत्तिः १०त्रिहरी प्र. २.पावाक.प्र. ३ कुरणेति नि०. रा.प्र. ॥ ५७॥ wwwandltimaryam ~118~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy