SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [३०] दीप अनुक्रम [३१] “आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्तिः) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [४], मूलं [३०...], निर्युक्तिः [११९] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः श्रीआचा- * शरीरस्थत्वात् खद्योतकदेहपरिणामवत्, तथा आत्मसम्प्रयोगपूर्वकोऽङ्गारादीनामूष्मा, शरीरस्थत्वात्, ज्वरोष्मवत्, * अध्ययनं १ राङ्गवृत्तिः न चादित्यादिभिरनेकान्तः, सर्वेषामात्मप्रयोगपूर्वकं यत उष्णपरिणाम भाकूत्वं तस्मान्नानेकान्तः, तथा सचेतनं तेजो, * उद्देशकः ४ यथायोग्याहारोपादानेन वृद्धिविशेषतद्विकारवत्त्वात्, पुरुषवत्, एवमादिना लक्षणेनाग्नेया जन्तवो निश्चेया इति ॥ उक्तं * लक्षणद्वारं, तदनन्तरं परिमाणद्वारमाह (शी०) ।। ५० ।। ॐ जे बायरपजन्ता पलिअस्स असंवभागमित्ता उ । सेसा तिष्णिवि रासी बीसुं लोगा असंखिजा ॥ १२० ॥ .ये बादरपर्याप्तानलजीवाः क्षेत्रपल्योपमासङ्घ धेयभागमात्रवर्त्तिप्रदेशराशिपरिमाणाः भवन्ति, ते पुनर्वादरपृथिवीकायप* र्याप्तिकेभ्योऽसङ्घयेयगुणहीनाः, शेषास्त्रयोऽपि राशयः पृथ्वीकायवद्भावनीयाः, किन्तु बादरपृथिवी कायापर्याप्तकेभ्यो बादराय पर्याप्तका असंख्येयगुणहीनाः सूक्ष्मपृथिवीकायापर्याप्तकेभ्यः सूक्ष्माग्नेयापर्यातका विशेषहीनाः सूक्ष्मपृथिवीकायपर्याप्तकेभ्यः सूक्ष्माग्नेयपर्याप्तका विशेषहीना इति ॥ साम्प्रतमुपभोगद्वारमाह दहणे पयावण पगासणे य सेए य भक्तकरणे य । वायरतेडक्काए उपभोगगुणा मणुस्साणं ॥ १२१ ॥ दहनं - शरीराद्यवयवस्य वाताद्यपनयनार्थं प्रकृष्टं तापनं प्रतापनं-शीतापनोदाय प्रकाशकरणमुद्योतकरणं प्रदीपादिना भक्तकरणम्-ओदनादिरन्धनं स्वेदो-ज्वरविसूचिकादीनाम् इत्येवमादिष्वनेकप्रयोजनेषूपस्थितेषु मनुष्याणां बादरते|जस्कायविषया उपभोगरूपा गुणा उपभोगगुणा भवन्तीति ॥ तदेवमेवमादिभिः कारणैः समुपस्थितैः सततमारम्भप्रवृत्ता गृहिणो यत्याभासा वा सुखैषिणस्तेजस्का यजन्तून् हिंसन्तीति दर्शयितुमाह Etication Intel For Parts Onl ~104~# ।। ५० ।।
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy