________________
आगम (०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [३], मूलं [२९], नियुक्ति: [११५] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [२९]
दीप अनुक्रम
श्रीआचा- क्यात्मकत्वात् , विधिप्रतिषेधात्मकत्वात् , उभयसम्मतसकर्तृकग्रन्थसन्दर्भवदिति, अभ्युपगम्य वा ब्रूमः-अप्रमाणमसौ, अध्ययनं १ रामवृत्तिः नित्यत्वादाकाशवत् , यच्च प्रमाणं तदनित्यं दृष्टं प्रत्यक्षादिवदिति, तथा विभूषासूत्रावयवेऽपि पृष्टा न प्रत्युत्तरदाने क्षमाः, ||
उद्देशकः३ (शी०) यतियोग्यं स्नानं न भवति, कामाङ्गत्वात् , मण्डनवत् , कामाङ्गता च सर्वजनप्रसिद्धा, तथा चोक्तम्-"स्नानं मदद॥४८॥
सर्पकरं, कामाङ्गं प्रथम स्मृतम् । तस्मात्कामं परित्यज्य, नैव स्मान्ति दमे रताः ॥ १॥” शौचार्थोऽपि न पुष्कलो, वारिणा
वाह्यमलापनयनमात्रत्वात् , न ह्यन्तर्व्यवस्थितकर्ममलक्षालनसमर्थ वारि दृष्टं, तस्माच्छरीरवाङमनसामकुशलप्रवृत्तिनिरोधी भावशौचमेव कर्मक्षयायाल, तत्र वारिसाध्यं न भवति, कुतः ?, अन्ययव्यतिरेकसमधिगम्यत्वात्सर्वभावानां, न हि मत्स्यादयः तत्र स्थिता मरस्यादित्यकर्मक्षयभाक्त्वेनाभ्युपगम्यन्ते, विना च वारिणा महर्षयो विचित्रतपोभिः कर्म क्षपबन्तीति, अतः स्थितमेतत्-तत्समयो न निश्चयाय प्रभवतीति ॥ तदेवं निःसपलमपां जीवत्वं प्रतिपाद्य तत्प्रवृत्तिनिवृत्तिविकल्पफलप्रदर्शनद्वारेणोपसंजिहीर्युः सकलमुद्देशार्थमाह
एत्थ सत्थं समारभमाणस्स इच्चेए आरंभा अपरिणाया भवंति, एत्थ सत्थं असमारभमाणस्स इच्चेते आरंभा परिणाया भवंति, तं परिणाय मेहावी व सयं उद
M ४८।। यसत्थं समारम्भेजा णेवण्णेहिं उदयसत्थं समारंभावेजा उदयसत्थं समारंभंतेऽवि
wwwjaanaitimaryam
~100~#