________________
भगवती सूत्र-श. ८ उ. २ ज्ञान दर्शनादि लब्धि
१३२५
हियणाणी, सुयणाणी, मणपजवणाणी । जे चउणाणी ते आभिणिबोहियणाणी, सुयणाणी, ओहिणाणी, मणपजवणाणी।
७४ प्रश्न तस्स अलद्धियाणं पुच्छा।
७४ उत्तर-गोयमा ! णाणी वि, अण्णाणी वि; मणपज्जवणाणवजाइं चत्तारि णाणाई, तिण्णि अण्णाणाई भयणाए ।
७५ प्रश्न-केवलणाणलद्धिया णं भंते ! जीवा किं णाणी, अण्णाणी।
७५ उत्तर-गोयमा ! णाणी, णो अण्णाणी। णियमा एगणाणी-केवलणाणी।
७६ प्रश्न-तस्स अलद्धियाणं पुच्छा ।
७६ उत्तर-गोयमा ! णाणी वि, अण्णाणी वि । केवलणाणवजाइं चत्तारि णाणाई, तिण्णि अण्णाणाइं भयणाए ।
७७ प्रश्न-अण्णाणलद्धियाणं पुच्छ।
७७ उत्तर-गोयमा ! णो णाणी, अण्णाणी । तिण्णि अण्णापाइं भयणाए।
७८ प्रश्न-तस्स अलद्धियाणं पुच्छा।
७८ उत्तर-गोयमा ! णाणी, णो अण्णाणी । पंच णाणाई भयणाए, जहा अण्णाणस्स लद्धिया अलद्धिया य भणिया एवं मइअण्णाणस्स सुयअण्णाणस्स य लद्धियो अलद्धिया य भाणियव्वा ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org