________________
३९६
भगवती सूत्र-श. २ उ. १ आर्य स्कन्दक
संमद्दे इ वा, जणवूहे इ वा, परिसा निग्गच्छइ । तए णं तरस खंदयस्सकचायणस्सगोत्तस्स बहुजणस्स अंतिए एयमढे सोचा, निसम्म इमे एयारूवे अज्झथिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पजित्था-एवं खलु समणे भगवं महावीरे कयंगलाए नयरीए बहिया छत्तपलासए चेइए संजमेणं, तवसा अप्पाणं भावमाणे विहरइ । तं गच्छामि णं, समणं भगवं महावीरं वदामि नमसामि । सेयं खलु मे समणं भगवं महावीरं वंदित्ता, नमंसित्ता, सक्कारित्ता, सम्माणित्ता, कल्लाणं, मंगलं, देवयं, चेइयं पज्जुवासित्ता, इमाइं च णं एयारूवाइं अट्ठाई हेऊइं पसिणाइं कारणाइं वागरणाइं पुच्छित्तए त्ति कटु एवं संपेहेइ, संपेहिता जेणेव परिवायगावसहे तेणेव उवागच्छइ, उवागच्छित्ता तिदंडं च कुंडियं च कंचणियं च करोडियं च भिसियं च केसरियं च छण्णालयं च अंकुसयं च पवित्तयं च गणेत्तियं च छत्तयं च वाहणाओ य पाउयाओ य धाउरत्ताओ य गेण्हइ, गेण्हित्ता परिवायावसहाओ पडिनिक्खमइ । पडिनिक्खमिता तिदंड इंडिय-कंचणिय-करोडिय-भिसिय-केसरिय-छण्णालयअंकुसय-पवित्तय गणेत्तियहत्थगए, छत्तोवाहणसंजुत्ते, धाउरत्तवत्थपरिहिए सावत्थीए नयरीए मझमझेणं निग्गच्छइ । निग्गच्छित्ता जेणेव कयंगला नयरी, जेणेव छत्तपलासए चेहए, जेणेव समणे भगवं महावीरे, तेणेव पहारेत्थ गमणाए।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org