SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ भगवती सूत्र-श. १ उ. ७ नारक जीवों का आहार उद्वत्तनादि २८७ २३४ प्रश्न-नेरइए णं भंते ! नेरइएहितो उपवट्टमाणे किं देसेणं-देसं आहारेइ । - २३४ उत्तर-तहेव जाव-सव्वेणं वा देसं आहारेइ, सव्वेणं वा सव्वं आहारेइ । एवं जाव-वेमाणिए । २३५ प्रभ-नेरइए णं भंते ! नेरइएसु उववन्ने किं देसेणं देसं उववन्ने ? - २३५ उत्तर-एसो वि तहेव, जाव-सब्वेणं सव्वं उपवण्णे । जहा उववजमाणे उववट्टमाणे य चत्तारि दंडगा, तहा उपवनेणं, उपवट्टेण वि चतारि दंडगा भाणियव्वा । सव्वेणं सव्वं उववण्णे । सब्वेणं वा देसं आहारेइ । सव्वेणं वा सव्वं आहारेइ एएणं अभिलावणं उववन्ने वि, उववट्टेण वि नेयव्वं । ____ २३६ प्रश्न नेरइए णं भंते ! नेरइएसु उववजमाणे किं अधेणं अवध उक्वजई, अब्धेणं सव्वं उववजइ, सव्वेणं अब्धं उववजह, सव्वेणं सव्वं उववजह ? _____ २३६ उत्तर-जहा पढमिल्लेणं अट्ठ दंडगा तहा अधण वि अढ दंडगा भाणियव्वा । नवरं-जहिं देसेणं देसं उववजह, तहिं अधेणं अब्धं उववजह इति भाणियव्वं । एयं णाणतं, एते सव्वे वि सोलस दंडगा भाणियव्वा । विशेष शब्दों के अर्थ-उबवन्जमाणे-उत्पन्न होता हुआ, आहारोह-आहार करता है, Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004086
Book TitleBhagvati Sutra Part 01
Original Sutra AuthorN/A
AuthorGhevarchand Banthiya
PublisherAkhil Bharatiya Sudharm Jain Sanskruti Rakshak Sangh
Publication Year2008
Total Pages552
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy