________________
२१६
भगवती सूत्र-श. १ उ. ४ छद्मस्थादि की मुक्ति
छद्मस्थादि को मुक्ति १५९ प्रश्न-उमत्थे णं भंते ! मणुस्से अतीतं, अणंत, सासयं समयं केवलेणं संजमेणं, केवलेणं संवरेणं, केवलेणं बंभचेरवासेणं, केवलाहिं पवयणमाईहिं सिझिसु, बुझिसु, जाव-सव्वदुक्खाणं अंत करिंसु ?
१५९ उत्तर-गोयमा ! णो इणटे समटे ।
१६० प्रश्न-से केणटेणं भंते ! एवं वुच्चइ-तं चेव जाव-अंतं करेंसु ?
१६० उत्तर-गोयमा ! जे केइ अंतकरा अंतिमसरीरिया वा सव्वदुक्खाणं अंतं करेंसु वा, करेंति वा, करिस्मेति वा सव्वे ते उप्पण्णणाण-दंसणधरा, अरहा, जिणा, केवली भवित्ता, तओ पच्छा सिझंति, बुझंति, मुच्चंति, परिणिव्वायंति, सव्वदुक्खाणं अंतं करेंसु वा, करेंति वा, करिस्संति वा; से तेणटेणं गोयमा ! जावसव्वदुक्खाणं अंतं करेंसु, पडुप्पन्ने वि एवं चेव, नवरं-'सिझंति' भाणियव्वं, अणागए वि एवं चेव, नवरं-'सिन्झिस्संति' भाणियव्वं । जहा मत्थो तहा आहोहिओ वि, तहा परमाहोहिओ वि; तिष्णि तिण्णि आलावगा भाणियव्वा ।
१६१ प्रश्न केवली णं भंते ! मणूसे अतीतं, अणंतं, सासयं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org