SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ भगवती सूत्र-श. १ उ. २ उपपात . १५३ ब्वायगाणं, किब्बिसियाणं, तेरिच्छियाणं, आजीवियाणं, आमिओगियाणं सलिंगीणं देसणवावन्नगाणं, एएसि णं देवलोगेसु उववजमाणाणं कस्स कहिं उववाए पन्नत्ते ? .. १०८ उत्तर-गोयमा! असंजयभवियदव्वदेवाणं जहण्णेणं भवणवासिसु, उनकोसेणं उवरिमगेविज्जएसु, अविराहियसंजमाणं जहण्णेणं सोहम्मे कप्पे, उक्कोसेणं सवसिधे विमाणे; विराहियसंजमाणं जहण्णेणं भवणवासिसु, उक्कोसेणं सोहम्मे कप्पे; अविराहियसंजमासंजमाणं जहण्णेणं सोहम्मे कप्पे, उक्कोसेणं अच्चुए कप्पे, विराहियसंजमासंजमाणं जहण्णेणं भवणवासिसु, उक्कोसेणं जोइसिएसु; असण्णीणं जहण्णेणं भवणवासिसु, उक्कोसेणं वाणमंतरेसु; अवसेसा सव्वे जहण्णेणं भवणवासिसु, उक्कोसणं वोच्चमिः-तावसाणं जोइसिएसु, कंदप्पियाणं सोहम्मे कप्पे, चरगपरिवायगाणं बंभलोए कप्पे, किब्बिसियाणं लंतगे कप्पे, तेरिच्छ्यिाणं सहस्सारे कप्पे, आजीवियाणं अच्चुए कप्पे, आभिओगियाणं अच्चुए कप्पे, सलिंगीणं दंसणवावन्नगाणं उवरिमगेविज्जएसु । विशेष शब्दों के अर्थ-असण्णीणं असंज्ञी, तावसाण-तापस, कप्पियाणं-कान्दपिक, परगपरिवायगाणं-चरक परिव्राजक, किम्पिसियाणं-किल्विषिक, तेरिच्छियाणं-तियं. यौनिक, आजीविया-आजीविक-गोशालक मतानुयायी, सणवावण्णगाणं-दर्शनव्यापन्न- सम्यक्त्व से भ्रष्ट। भावार्थ-१०८-हे भगवन् ! असंयत भव्य-द्रव्य-देव, अखण्डित संयम Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004086
Book TitleBhagvati Sutra Part 01
Original Sutra AuthorN/A
AuthorGhevarchand Banthiya
PublisherAkhil Bharatiya Sudharm Jain Sanskruti Rakshak Sangh
Publication Year2008
Total Pages552
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy