________________
प्रमेयरत्नमाला
Jain Education International
ज्यमानः स्वव्यापारं तिरस्कृत्य प्रत्यक्षव्यापारपुरःसरत्वेन प्रवृत्तत्वात्प्रत्यक्षायत इति । तदप्यतिबालविलसितम् || निर्विकल्पकबोधस्यानुपलक्षणात् । गृहीते हि निर्विकल्प के तरयोर्भेदे अन्याकारानुरागस्यान्यत्र कल्पना युक्ता स्फटिकजपाकुसुमयोरिव नान्यथेति ॥ एतेन तयोर्युगपट्ट तेलघुवृत्तेर्वा तदेकत्वाध्यवसाय इति निरस्तं तस्यापि कोशपानप्रत्येयत्वादिति । केन वा तयोरेकत्वाध्यवसायः १ न तावद्विकल्पेन, तस्य विकल्पवार्तानभिज्ञत्वात् ॥ नाप्यनुभवेन, तस्य विकल्पा गोचरत्वात् । न च तदुभयाविषयं तदेकत्वाध्यवसाये समर्थमतिप्रसङ्गात् । ततो न प्रत्यक्षबुद्धौ तथाविधविशेषावभासः ॥ नाप्यनुमान बुद्ध सदविनाभूतस्वभावकार्यलिङ्गाभावादनुपलम्भोऽसिद्ध एव । अनुवृत्ताकारस्य स्थूलाकारस्य चोपलब्धेरुक्तत्वात् ॥ यदपि परमाणूनामेकदेशेन सर्वात्मना वा सम्बन्धो नोपपद्यत इति तत्रानभ्युपगम एव परिहारः ॥ स्निग्धरूक्षाणां सजातीयानां च व्यधिकगुणानां कथञ्चित्स्कन्धाकार परिणामात्मकस्य सम्बन्धस्याभ्युपगमात् ॥ यच्चावयविनि वृत्तिविकल्पादि बाधकमुक्तं तत्रावयविनो वृत्तिरेव यदि नोपपद्यते तदा न वर्तत इत्यभिधातव्यम् || नैकदेशादिविकल्पस्तस्य विशेषान्तरान्तरीयकत्वात् ॥ तथा हि नैकदेशेन वर्त्तते नापि सर्वात्मनेत्युक्ते प्रकारान्तरेण वृत्तिरित्यभिहितं स्यात् । अन्यथा न वर्त्तत इत्येव वक्तव्यमिति विशेषप्रतिषेधस्य शेषाभ्यनुज्ञानरूपत्वात् कथश्चित्तादात्म्यरूपेण वृत्तिरित्यवसीयते ॥ तत्र यथोक्तदोषाणामनवकाशाद्विरोधादिदोषश्चाग्रे प्रतिषेत्स्यत इति नेह प्रतन्यते ॥ यचैकक्षणस्थायित्वे साधनं 'यो यद्भावं प्रती' त्याद्युक्तं, तदप्यसाधनमसिद्धादि - दोषदुष्टत्वात् । तत्रान्यानपेक्षत्वं तावदसिद्धं घटाद्यभावस्य मुद्गरादिव्यापारान्वयव्यतिरेकानुविधायित्वात् तत्कारणत्वोपपत्तेः । कपालादिपर्यायान्तराभावो हि घटादेरभावस्तुच्छाभावस्य सकलप्रमाण गोचरातिक्रान्तत्वात् ॥ किञ्च अभावो यदि स्वतन्त्रो भवेत्तदाऽन्यानपेक्षत्वं विशेषणं युक्तम् । न च सौगतमते सोऽस्तीति हेतुप्रयोगानवतार एव, अनैकान्तिकं वेद शालिनीजस्य कोद्रवांकुरजननम्प्रति अन्यानपेक्षत्वेऽपि तज्जननस्वभावानियतत्वात् ।। तत्स्वभावत्वे सतीति विशेषणान्न दोष इति चेत्-न सर्वथा पदार्थानां विनाशस्वभावासिद्धेः । पर्यायरूपेणैव हि भावानामुत्पादविनाशावङ्गीक्रियेते न द्रव्यरूपेण || समुदेति विलयमृच्छति भावो
1
५५
For Personal & Private Use Only
www.jainelibrary.org