________________
प्रमेयरत्नमाला
रीतस्तथा च पुमानिति" वचनात् ॥ तच्च केवलं प्रधानं महदादिकार्यानिष्पादनाय प्रवर्तमानं किमप्यपेक्ष्य प्रवर्तते निरपेक्ष्य वा ? प्रथमपक्षे तन्निमित्तं वाच्यं यदपेक्ष्य प्रवर्तते ॥ ननु पुरुषार्थ एव तत्र कारणं, पुरुषार्थेन हेतुना प्रधानं प्रवर्तते । पुरुषार्थश्च द्वेधा, शब्दाधुपलब्धिर्गुणपुरुषान्तराववकेदर्शनं चेत्यभिधानादिति चेत् सत्यम् । तथा प्रवर्तमानमपि बहुधानकं पुरुषकृतं कश्चिदुपकारं समासादयत्प्रवर्तेतानासादयद्वा ? प्रथमपक्षे स उपकारस्तस्माद्भिन्नोऽभिन्नो वा ? यदि भिन्नस्तदा तस्येति व्यपदेशाभावः । सम्बन्धाभावात्तदभावश्च समवायादेरनभ्युपगमात् । तादात्म्यं च भेदविरोधीति ॥ अथाभिन्न उपकार इति पक्ष आश्रीयते तदा प्रधानमेव तेन कृतं स्यात् ॥ अथोपकारनिरपेक्षमेव प्रधानं प्रवर्तते तर्हि मुक्तात्मानम्प्रत्यपि प्रवर्त्तताविशेषात् ॥ एतेन निरपेक्षप्रतिपक्षोप प्रत्युक्तस्तत एव ॥ किश्च सिद्धे प्रधाने सर्वमेतदुपपन्नं स्यात् न च तत्सिद्धिः कुतश्चिन्निश्चीयत इति ॥ ननु कार्याणामेकान्वयदर्शनादेककारणमभवत्वं भेदानां परिणामदर्शनाचेति । तदप्यचारुचर्वितं सुखदुःखमोहरूपतया घटादेरन्वयाभावादन्तस्तत्वस्यैव तथोपलम्भात् ॥ अथान्तस्तत्वस्य न सुखादिपरिणामः किन्तु तथापरिणममानप्रधानसंसर्गादात्मनोऽपि तथा प्रतिभास इति तदप्यनुपपन्नम् । अप्रतिभासमानस्यापि संसर्गकल्पनायां तत्त्वेयत्ताया निश्चेतुमशक्तः । तदुक्तम्संसर्गादविभागश्चेदयोगोलकवह्निवत् ॥ भेदाभेदव्यवस्थैवमुत्पन्ना सर्ववस्तुषु ॥ १ ॥ इति । यदपि परिणामाख्यं साधनं, तदप्येकप्रकृतिकेषु घटघटीशरावोदञ्चनादिष्वनेकप्रकृतिकेषु पटकुटमकुटशकटादिषु चोपलम्भादनैकान्तिकमिति न ततः प्रकृतिसिद्धिः। तदेवं प्रधानग्रहणोपायासम्भवासम्भवे वा ततः कार्योदयायोगाच्च ॥ यदुक्तं परेण--प्रकृतेमहान् ततोऽहंकारस्तस्माद्गणश्च षोडशकः॥ तस्मादपि षोडशकात्पश्चभ्यः पंचभूतानीति ॥ सृष्टिक्रमे, "मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकश्च विकारो न प्रकृतिर्न विकृतिः पुरुष ॥” इति स्वरूपाख्यानं च वन्ध्यासुतसौरूप्यवर्णनमिवासद्विषयत्वादुपेक्षामर्हति ॥ अमूर्तस्याकाशस्य मूर्तस्य पृथिव्यादेश्चैककारणकत्वायोगाच्च ॥ अन्यथा अचेतनादपि पंचभूतकदम्बकाच्चैतन्यसिद्धश्चार्वाकमतसिद्धिप्रसङ्गात् सांख्यगन्ध एव न भवेत् ॥ सत्कार्यवादप्रतिषेधश्चान्यत्र विस्तरणोक्त इति नेहोच्यते संक्षेपस्वरूपादस्येति ॥ तथा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org