________________
मेयरत्नमाला
पौरुषेयत्वमिति तत्र किं शब्दमात्रस्यानादिनित्यत्वमुत विशिष्टानामिति १ आद्यपक्षे य एव शब्दा लौकिकास्त एव वैदिका इत्यल्पमिदमभिधीयते वेद एवापौरुषेय इति । किन्तु सर्वेषामपि शास्त्राणामपौरुषेयतेति ॥ अथ विशिटापूर्विका एव शब्दा अनादित्वेनाभिधीयन्ते तेषामवगतार्थानामनवगतार्थानां वा अनादिता स्यात् ? यदि तावदुत्तरः पक्षस्तदाऽज्ञानलक्षणमप्रामाएयमनुषज्यते ।। अथ आद्यः पक्ष आश्रीयते तद्व्याख्यातारः किञ्चिज्ज्ञाभवेयुः सर्वज्ञा वा ? प्रथमपते दुरधिगमसम्बन्धानामन्यथाप्यर्थस्य कल्पयितुं शक्यत्वात् मिथ्यात्वलक्षणमप्रामाण्यं स्यात् । तदुक्तम् — श्रयमर्थो नायमर्थ इति शब्दा वदन्ति न । कल्य्योऽयमर्थः पुरुषैस्ते च रागादिविप्लुताः ॥ १ ॥ किञ्च किञ्चिज्ज्ञव्याख्यातार्थाविशेषात अग्निहोत्रं जुहुयात् स्वर्गकाम इत्यस्य खादेच्छवमांसमित्यपि वाक्यार्थः किं न स्यात् संशयलक्षणमप्रामाण्यं वा ॥ अथ सर्वविद्विदितार्थ एव वेदोऽऽनादिपरंपराज्यात इति चेत् । हन्त धर्भे चोदनैव प्रमाणमिति हतमेतत् ।। अतीन्द्रियार्थप्रत्यक्षीकरणसमर्थस्य पुरुषस्य सद्भावे च तद्वचनस्यापि चोदनावत्तदवबोधकत्वेन प्रामाण्याद्वेदस्य पुरुषाभावसिद्धेस्तत्प्रतिबन्धकं स्यात् ॥ अथ तद्व्याख्यातृणां किञ्चिज्ज्ञत्वेऽपि यथाव्याख्यानपरम्पराया अनवच्छिन्नसन्तानत्वेन सत्यार्थ एव वेदोऽवसीयत इति चेन्न । किंचिज्ज्ञानामतीन्द्रियार्थेषु निःसंशयव्याख्यानायोगादन्धेनाकृष्यमाणस्यान्धस्यानिष्टदेश परिहारेणाभिमत पथप्रमाणानुपपत्तेः ।। किश्वानादिव्याख्यानपरम्परागतत्वेऽपि वेदार्थस्य गृहीतविस्मृतसम्बन्धवचनाकौशलदुष्टाभिप्रायतया व्याख्यानस्यान्यथैव करणादविसंवादायोगादप्रामाण्यमेव स्यात् । दृश्यन्ते ह्यधुनातना अपि ज्योतिःशास्त्रादिषु रहस्यं यथार्थमवयन्तोऽपि दुरभिसंधेरन्यथा व्याचक्षाणाः । केचिज्जानन्तोऽपि वचनाकौशलादन्यथोपदिशन्तः । केचिद्विस्मृतसम्बन्धा अयाथातथ्यमभिदधाना इति ॥ कथमन्यथा भावनाविधिनियोगवाक्यार्थप्रतिपत्तिर्वेदे स्यान्मनुयाज्ञवल्क्यादीनां श्रुत्यर्थानुसारिस्मृतिनिरूपणायां वा ? तस्मादनादिप्रवाहपतितत्वेऽपि वेदायथार्थत्वमेव स्यादिति स्थितम् ॥ यच्चोकमतीतानागतावित्यादि तदपि स्वमतनिर्मूलन हेतुत्वेन विपरीतसाधनात्तदाभासमेवेनि । तथाहि"अतीतानागतौ कालो वेदार्थज्ञविवर्जितौ । कालशब्दाभिधेयत्वादधुनातनकालवदिति” ।। १ ।। किश्च कालशब्दाभिधेयत्वमतीतानागतयोः काल
Jain Education International
For Personal & Private Use Only
४७
-
www.jainelibrary.org