SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ प्रमेयरत्नमाला उदगारणिः प्राक्तत एव ॥ ६६ ॥ अत्रापि मुहूर्तात्प्रागिति सम्बन्धनीयं तत एव कृत्तिकोदयादेवेत्यर्थः ॥ सहचर लिङ्गमाह - श्रस्त्यत्र मातुलिङ्ग रूपं रसात् ॥ ७० ॥ ४० विरुद्धोपलब्धिमाह - विरुद्धतदुपलब्धिः प्रतिषेधे तथेति ॥ ७१ ॥ प्रतिषेधे साध्येऽप्रतिषेध्येन विरुद्धानां सम्बन्धिनस्ते व्याप्यादयस्ते - षामुपलब्धय इत्यर्थः । तथेति षोढेति भावः ॥ तत्र साध्यविरुद्धव्याप्यो - पलब्धिमाह नास्त्यत्र शीतस्पर्श श्रष्ण्यात् ॥ ७२ ॥ शीतस्पर्शप्रतिषेधेन हि विरुद्धोऽग्निस्तद्वयाप्यमौष्ण्यमिति ॥ विरुद्धकार्योपलम्भमाह नास्त्यत्र शीतस्पर्शे धूमात् ॥ ७३ ॥ अत्रापि प्रतिषेध्यस्य साध्यस्य शीतस्पर्शस्य विरुद्धोऽग्निस्तस्य कार्य धूम इति ॥ विरुद्धकारणोपलब्धिमाह नास्मिन् शरीरिणि सुखमस्ति हृदयशल्यात् ॥ ७४ ॥ सुखविरोधि दुःखं, तस्य कारणं हृदयशल्यमिति ॥ विरुद्धपूर्वचरमाहनोदेष्यति मुहूर्तान्ते शकटं रेवत्युदयात् ॥ ७५ ॥ शकटोदयविरुद्धो ह्यश्विन्युदयस्तत्पूर्वचरो खेत्युदय इति ॥ विरुद्धो - त्तरचरं लिङ्गमाह मुहूर्तात्पूर्वं पुष्योदयात् ॥ ७६ ॥ भरण्युदयविरुद्धो हि पुनर्वसूदयस्तदुत्तरचरः पुष्योदय इति ॥ विरुद्ध सहचरमाह नास्त्यत्र भित्तौ परभागाभावोऽर्वाग्भागदर्शनादिति ॥ ७७ ॥ परभागाभावस्य विरुद्धस्तद्भावस्तत्सहचरोऽर्वाग्भाग इति ॥ अविरुद्धा नुपलब्धिभेदमाह– Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004085
Book TitleParikshamukham
Original Sutra AuthorN/A
AuthorSaratchandra Ghoshal
PublisherZZZ Unknown
Publication Year1940
Total Pages362
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy