SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ मेयरत्नमाला तद्भावभावित्वं तच्च तद्वयापाराश्रितं तस्मान प्रकृतयोः कार्यकारणभाव इत्यर्थः ॥ अयमर्थ:- अन्वयव्यतिरेकसमधिगम्यो हि सर्वत्र कार्यकारणभावः । तौ च कार्यम्प्रति कारणव्यापारसव्यपेक्षा वेवोपपद्येते कुलालस्येव कलशम्प्रति । न चातिव्यवहितेषु तद्व्यापाराश्रितत्वमिति ॥ सहचरस्याप्युकहेतुष्वनन्तर्भावं दर्शयति 1 सहचारिणोरपि परस्परपरिहारेणावस्थानात्सहोत्पादाच्च ॥ ६४ ॥ हेत्वन्तरत्वमिति शेषः । अयमभिप्रायः परस्परपरिहारेणोपालम्भात्तादात्म्यासम्भवात्स्वभावहेतावनन्तर्भावः । सहोत्पादाच्च न कार्ये कारणे वेति ।। न च समानसमयवर्तिनोः कार्यकारणभावः सव्येतरगोविषाणवत् । कार्यकारणयोः प्रतिनियमाभावप्रसङ्गाच्च । तस्माद्धेत्वन्तरत्वमेवेति ॥ इदानीं व्याप्यहेतुं क्रमप्राप्तमुदाहरन्नुक्तान्वयव्यतिरेकेपुरस्सरं प्रतिपाद्याशयवशात्मतिपादितप्रतिज्ञाद्यवयवपञ्चकं प्रदर्शयति परिणामी शब्दः कृतकत्वात् । य एवं स एवं दृष्टो, यथा घटः, कृतश्चायं तस्मात्परिणामीति, यस्तु न परिणामी स न कृतको दृष्टो यथा वन्ध्यास्तनन्धयः, कृतकश्चायं तस्मात्परिणामीति ॥ ६५ ॥ स्वोत्पत्तौ अपेक्षितव्यापारो हि भावः कृतक उच्यते । तच्च कृतकत्वं न कूटस्थ नित्यपक्षे नापि क्षणिकपक्षे किन्तु परिणामित्वे सत्येवेत्यग्रे वक्ष्यसे ॥ कार्यहेतुमाह— अस्त्यत्र देहिनि बुद्धिर्व्याहारादेः ॥ ६६ ॥ कारणहेतुमाह अस्त्यत्र च्छाया छत्रात् ॥ ६७ ॥ अथ पूर्वचरहेतुमाह Jain Education International उदेष्यति शकटं कृत्तिकोदयात् ॥ ६८ ॥ मुहूर्तान्ते इति सम्बन्धः ॥ अथोत्तरचरः ३६. -- For Personal & Private Use Only www.jainelibrary.org
SR No.004085
Book TitleParikshamukham
Original Sutra AuthorN/A
AuthorSaratchandra Ghoshal
PublisherZZZ Unknown
Publication Year1940
Total Pages362
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy