________________
प्रमेयरत्नमाला दिनेति । तन्नाभिव्यक्त्यर्थं कारणोपादानं युक्तं, तन्न स्वकारणसत्तासम्बन्धः कार्यत्वम् । नाप्यभूत्वाभावित्वम् । तस्यापि विचारासहत्वात् । अभूत्वाभावित्वं हि भिन्नकालक्रियाद्वयाधिकरणभूते कर्तरि सिद्ध सिद्धिमध्यास्ते । क्त्वान्तपदविशेषितवाक्यार्थत्वाद्भुक्त्वा व्रजतीत्यादिवाक्यार्थवत् ॥ न चात्र भवनाभवनयोराधारभूतस्य कर्तुरनुभवोऽस्ति । अभवनाधारस्याविद्यमानत्वेन भवनाधारस्य च विद्यमानतया भावाभावयोरेकाश्रयविरोधात् । अविरोधे च तयोः पर्यायमात्रेणैव भेदो न वास्तव इति ॥ अस्तु वा यथाकथंचिदभूत्वाभावित्वं, तथापि तन्वादौ सर्वत्रानभ्युपगमाद्भागासिद्धम् । न हि महीमहीधराकूपारारामादयः प्रागभूत्वाभवन्तोऽभ्युपगम्यन्ते परैः। तेषां तैः सर्वदावस्थानाभ्युपगमात् ॥ अथ सावयवत्वेन तेषामपि सादित्वं प्रसाध्यते, तदप्याशिक्षितलक्षितम् । अवयवेषु वृत्तेरवयवैरारभ्यत्वेन च सावयवत्वानुपपत्तेः॥ प्रथमपक्षे सावयवसामान्येनानेकान्तात् । द्वितीयपक्षे साध्याविशिष्टत्वात् ॥ अथ सनिवेश एव सावयवत्वं तच्च घटादिवत् पृथिव्यादावुपलभ्यते इत्यभूत्वाभावित्वमभिधीयते तदप्यपेशलम् । सनिवेशस्यापि विचारासहत्वात् । स ह्यवयवसम्बन्धो भवेद्रचनाविशेषो वा । यद्यवयवसम्बन्धस्तदा गगनादिनानेकान्तः सकलमूर्तिमद्रव्यसंयोगनिबन्धनप्रदेशनानात्वस्य सद्भावात् । अथोपचरिता एव तत्र प्रदेशा इति चेत् तर्हि सकलमूर्तिमव्यसम्बन्धस्याप्युपचरितत्वात्सर्वगतत्वमप्युपचरितं स्यात् । श्रोत्रस्यार्थक्रियाकारित्वं च न स्यात् । उपचरितप्रदेशरूपत्वात् ॥ धर्मादिना संस्कारात्ततः सेत्ययुक्तम् । उपचरितस्यासद्र पस्य तेनोपकारायोगात् । खरविषाणस्येव ततो न किश्चिदेतत् ॥ अथ रचनाविशेषस्तदा परम्प्रतिभागासिद्धत्वं तदवस्थमेवति नाभूत्वाभावित्वं विचारं सहते ॥ नाप्यक्रियादर्शिनोऽपि कृतबुद्ध्युत्पादकत्वम् । तद्धि कृतसमयस्याकृतसमयस्य वा भवेत् ।। कृतसमयस्य चेत् गगनादेरपि बुद्धिमद्धेतुकत्वं स्यात् । तत्रापि खननोत्सेचनात् कृतमिति गृहीतसङ्केतस्य कृतबुद्धिसम्भवात् । सा मिथ्येति चेत् भवदीयापि किं न स्यात् । बाधासद्भावस्य प्रतिप्रमाणविरोधस्य चान्यत्रापि समानत्वात् । प्रत्यक्षेणोभयत्रापि कर्तुरग्रहणात् ॥ नित्यादिकं बुद्धिमहेतुकं न भवति अस्मदाद्यनवग्राह्यपरिमाणाधारत्वात् गगनादिवदिति प्रमाणस्य साधारणत्वात् । तत्र कृतसमयस्य कृतबुद्ध्युत्पादकत्वम् ॥ नाप्यकृत
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org