________________
समासे बहुव्रीहिः। अविशेषणे द्वौ चास्मदः॥ ५४॥ - विशेषणरहितस्यास्मदो द्वावेकश्चार्थों बहुवद्वा स्यात् । आवां ब्रूवः । अहं ब्रवीमि । वयं ब्रूमः विशेषणे तु आवां गाग्यौँ ब्रूवः। अहं चैत्रो ब्रवीमीति यथाप्राप्तम् । जात्याख्यायां नवैकोऽसङ्ख्यो
बहुवत् ॥ ५५॥ सङ्ख्याविशेषणरहितो जातिशब्द एकवच्च बहुवच्च वा स्यात् । संपन्नो यवः। संपन्ना यवाः। सङ्खयाविशेषणे तु एको व्रीहिः संपन्नः सुभिक्षं करोतीत्येकत्वमेव ।
गुरावेकश्च ॥ ५६ ॥ गुरौ गौरवार्हे द्वावेकश्चार्थो बहुवद्वा स्यात् । युवां गुरू। यूयं गुरवः । एष मे पिता। एते में पितरः।. इति श्रीमहोपाध्यायश्रीकीर्तिविजयगणिशिष्योपाध्यायश्रीविनयविजयगणिविरचितायां हैमलघुप्रक्रियायां कारकप्रक्रिया समाप्ता।
अथ समासो निरूप्यते ॥ नाम नाम्नैकार्थं समासो बहुलम् ॥१॥ . नाम नाम्ना सहकार्ये सामर्थ्यविशेषे सति समासो बहुलं स्यात् । लक्षणमिदमधिकारच, केव
.
.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org