SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ २५६ हैमलघुप्रक्रियाव्याकरणे ब्रश्चेति स्वृति होधुट्पदान्ते इति हस्य ढत्वे गडदबादेरिति घत्वे जिघृक्षति । उपान्त्ये ॥६॥ . नामिन्युपान्त्ये सति धातोः सन्ननिट् किद्धस्यात् । जुघुक्षति बिभित्सति । नामिनोऽनिट् ॥७॥ . नाम्यन्तस्य धातोरनिट् सन् किद्वत्स्यात् । बुभूषति। रुरुदिषति विविदिषति । मुमुषिषति । स्वपेर्य के चेति वृत् , स्वापयितुमिच्छति सुषुप्सति । खपो णावुः ॥ ८॥ - स्वपेणौँ सति द्वित्वे पूर्वस्य उः स्यात् । सुष्वा. पयिषति। ___ स्वरहन्गमोः सनि धुटि ॥९॥ स्वरान्ताय हनगमोश्च धुडादौ सनि दीर्घः स्यात् । जेर्गिः सन्परोक्षयोः । जिगीषति । (चेः किर्वा * ) चिचीपति चिकीषति । स्तोतुमिच्छति तुष्टूपति । कृगो दीर्घे सति इर् । चिकीर्षति । हन्तुमिच्छति सनि द्वित्वे अ. हिहनेति घत्वे दीर्घ च, जिघांसति । सनीङश्च ॥ १०॥ इङ इणिकोश्चाज्ञाने सनि गमुः स्यात् । अज्ञान इति इण एव विशेषणं नान्ययोरसंभवात् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004079
Book TitleHaimlaghuprakriya
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1918
Total Pages320
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy