________________
सन्प्रक्रिया । ... २५७
प्राग्वत् सनः ॥११॥ . सनः पूर्वो यो धातुस्तस्मादिव सन्नन्तात् कर्तर्यात्मनेपदं स्यात् । गमोऽनात्मने इतीडू निषेधः । इङ् अधिजिगांसते विद्याम् । इण जिगमिषति. ग्रामम् । इंक मातुरधिजिगमिषति । ज्ञाने त्विणः प्रतियियिषति । णौ सन्डेवेति वा इडगे गादेशे, अधिजिगापयिषति अध्यापिपयिषति ।
वौ व्यञ्जनादेः सन्वाऽवः ॥ १२॥ वौ उदित्युपान्त्ये सति व्यञ्जनादेर्धातोः परः क्त्वाः सन च सेटौ किदवा स्याताम नत स्व. न्तात् । दिद्युतिषते-दिद्योतिषते । लिलिखिपति-लिलेखिषति । अव इति किम् । दिदेविषति । वृद्ध्यः स्यसनोरित्यात्मनेपदविकल्पे, न वृद्भ्य इति परस्मैपदे, इनिषेधे च, विवृत्सति-विवर्तिषते। कृतवृतनृतेतीविकल्पे निनृत्सति निनतिपति । इवृधभ्रस्जदम्भश्रियूर्णभरज्ञपिसनित- . • निपतिवृद्दरिद्रः सनः ॥ १३॥... इवन्तादृधादिभ्य ऋदन्तेभ्यो दरिद्रश्च सन आदिरिड् वा स्यात् । दिव् अनुनासिके च छु: शूट । दुबूषति-दिदेविषति ।
ऋध ईत् ॥ १४ ॥ ऋधः सादौ सनि ईत्स्यात् न चास्य द्विः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org