________________
.
.
.
सम्प्रक्रिया। २५६
अथ सन्प्रक्रिया। तुमर्हादिच्छायां सन्नतत्सनः ॥१॥ यो धातुरिषः कर्म इषिणैव च समानकर्तृकः स तुमर्हस्तस्मादिच्छायामर्थे सन् वा स्यात् । न त्विच्छासन्नन्तात् । पठितुमिच्छति सागमे इडागमे च ।
सन्यस्थ॥२Nसन्नन्तस्य यडन्तस्य चाध एकस्वरोंऽशो द्विः स्यात् ।
सन्यस्य ॥३॥ - द्वित्वे पूर्वस्यातः सनि परे इः स्यात् । नाम्य. न्तस्थेति षत्वे, पिपठिषति ४ । अपिपठिषीत् ५। पिपठिषांचकार । पिपठिष्यात्।पिपठिषिता ८। पिपठिषिष्यति ९१ अपिपठिषिष्यत् १० । स्वरादोईतीयः इति द्वित्वे, अटितुमिच्छति जाहिटिषति । घस्ट सनद्यतनी घअचलि । अत्तुमिच्छति जिंधत्सति । अजिघत्सीत् ।
ग्रहगुहश्च सनः ॥४॥ आभ्यामुवर्णान्ताच्च विहितस्य सन आदिरिट्र
न स्यात् ।
रुदविदमुषग्रहखपप्रच्छः सन् च ॥५॥ एभ्यः क्त्वा सन् च विद्वत्स्यात् । कित्त्वाब्रह
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org