________________
अदादयः परस्मैपदिनः। २०३ दरिद्रोऽद्यतन्यां वा ॥२४॥ दरिद्रोऽद्यतन्यां विषये लुगू वा स्यात् । अदरिद्रीत् अदरिद्रिष्टाम् अदरिद्रिषुः । अदरिद्रासीत् अदरिद्रासिष्टाम् अदरिद्रासिषुः। - धातोरनेकखरादाम् परोक्षायाः।
कृभ्वस्ति चानु तदन्तम् ॥ २५॥ अनेकस्वराद्धातोः परस्याः परोक्षायाः स्थाने आम् स्यात् । आमन्ताच्च परे कृभ्वस्तयः परोक्षान्ता अनुप्रयुज्यन्ते । दरिद्रांचकार ददरिद्रौ ६ ।
अशित्यस्सन्णकच्णकानटि ॥२६॥ सादिसन्नादिवर्जे अशिति विषये लुक् स्यात् । दरिद्यात् ७ । दरिद्रिता ८ । दरिद्रिष्यति ९ । अदरिद्रिष्यत् १० । जागृक् निद्राक्षये । जागर्ति जागृतः जाग्रति । जागर्षि १ । जागृयात् २ । जागर्तु-जागृतात् जागृताम् जाग्रतु । जागृहिजागृतात् ३ । नामिनो गुणोऽकितीति गुणे।
व्यञ्जनादेः सश्च दः॥२७॥ धातोर्व्यञ्जनात्परस्य दे क् यथासंभवं धातुसकारस्य च दः स्यात् । अजागः अजागृताम् ।
... पुस्पौ ॥ २८॥ नाम्यन्तस्य धातोः पुसि पौ च गुणः स्यात् । अजागरुः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org