________________
हैमलघुप्रक्रियाव्याकरणे
सेः रुद्धां च रुर्वा ॥ २९ ॥ धातोर्व्यञ्जनात्परस्य सेर्लुक सकारदकारधकाराणां च यथासंभवं रुव । अजागः अजागृतम् अजागृत । अजागरम् ४ । न श्विजागृशसेति वृद्ध्यभावे, अजागरीत् अजागरिष्टाम् अजागरिषुः ५ । जाग्रुषसमिन्धेर्नवा ॥ ३० ॥
२०४
एभ्यः परोक्षाया आम् वा स्यात् । जागराञ्चकार ३ । पक्षे ।
आद्यश एकस्वरः ॥ ३१ ॥ अनेकस्वरस्य धातोराद्य एकस्वरोऽवयवः परोक्षाङे परे द्विः स्यात् । ( जागुर्जिणवि वृद्धिः स्यात् * ) नामिनोऽकलिहलेरिति सिद्धे नियमार्थमिदम् । तेनान्यत्र णिति वृद्धिर्न स्यात् । जजागार । अवित्परोक्षायाः कित्त्वे ( जागुः किति गुणः स्यात् * ) जजागरतुः जजागरुः । अनेकस्वरत्वात् ऋत इतीडूनिषेधाभावे जजागरिथ जजागरथुः जजागर | जजागार - जजागर जजागरिव जजागरिम ६ । जागर्यात् ७ । जागरिता ८ । जागरिव्यति ९ । अजागरिष्यत् १० । चकासृ दीप्तौ । ऋकार इत् । चकास्ति चकास्तः चकासति १ । चकास्यात् २ । चकास्तु (हेधिः सोधि वा लुक् ) चकाधि चकाद्धि ३ | अंचकात् अचकास्ताम् अ
www.jainelibrary.org
Jain Education International
1
For Personal & Private Use Only