________________
अदादयः परस्मैपदिनः। १९७ वा द्विषातोऽनः पुस् ॥ ६॥ द्विष आदन्ताच्च परस्य शितोऽनः पुस् वा स्यात् । अप्सुः-अप्सान् ४ । अप्सासीत् अप्सासिष्टाम् अप्सासिषुः ५। पप्सौ पप्सतुः पप्सुः ६ । प्सायात्-प्सेयात् ७ । साता ८॥प्सास्यति ९ ।अप्सास्यत् १०। एवं भांक् दीप्तौ । भाति ४। अभासीत् ५ । बभौ बभाथ-वभिथ ६ । यांक प्रापणे । याति ४ । अयासीत् ५। ययौ ६ । ष्णांक् शौचे । स्नाति ४। अस्त्रासीत् ५। सत्रौ ६ । श्रांक पाके । श्राति ४ । अश्रासीत् ५। शश्री ६ । द्रांक् कुत्सितगतौ । द्राति । नियोगे निद्राति ४ । न्यद्रासीत् ५। निदद्रौ ६ । प्रांक पूरणे । प्राति ४ । अप्रासीत् ५ । पनौ ६ । प्रेयात्-प्रायात् ७ । प्राता ८ । प्रास्यति ९। अप्रास्यत् १० । वाक् गतिगन्धनयोः। ख्यांक प्रकथने । पांक रक्षणे । लांक आदाने । रांक् दाने इत्यादयो भातिवत् ।मांक माने। दांवक् लवने एतावपि तथैव । किन्त्वाशिषि गामापास्थेति मेयात् , दायात् । इंणक् गतौ । एति । अविच्छितो डिन्त्वाद् गुणाभावे इतः। .
ह्विणोरप्विति व्यौ ॥७॥ होरिणश्च नामिनः स्वरादावपित्यविति यथासङ्ख्यं व्यौ स्याताम् । यन्ति । एषि इथः इथ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org