________________
...
भ्वादयः उभयपदिनः। १९१ हालिप्सिचः ॥ १८१॥ एभ्यस्त्रिभ्योऽद्यतन्यामङ् स्यात् । आह्वत् आहृताम् आह्वन् ।
द्वित्वे हः ॥ १८२ ॥ ह्वेगो द्वित्वविषये सस्वरान्तस्था वृत्स्यात् । ततो हुहु इति द्वित्वे आजुहाव । धातोरिवर्णोवर्णस्येत्युवादेशे आजुहुवतु आजुहुवुः । आजुहोथआजुहविथ आजुहाव-आजुहव ६ । आहूयात् ७ । आह्वाता ८ । आह्वास्यति ९ । आह्वास्यत् १० । आह्वयते ४।
वात्मने ॥ १८३॥ हादिभ्यस्त्रिभ्योऽद्यतन्यामात्मनेपदेऽड्वा स्यात् । आह्वत-आह्वास्त आह्वाताम्-आह्वासाताम् ५। आजुहुवे आजुहुविषे ६ । आहासीष्ट ७ ।
... ह्रः स्पर्धे ॥ १८४॥ आपूर्वात् ह्वयतेः स्पर्धे गम्ये आत्मनेपदमेव स्यात्।मल्लो मल्लमाह्वयते । अन्यत्र तु गामाह्वयति ।
संनिवेः ॥ १८५॥ एभ्योऽपि हृयतेरात्मनेपदमेव । दुवपी बीजसन्ताने । वपंति ४ । अवाप्सीत् ५ । द्वित्वे पूर्वस्य स्वृति, उवाप। वृति द्वित्वे, ऊपतुः ऊपुः । उवपिथ
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org