________________
भ्वादयः आत्मनेपदिनः। १७३ तिषम्-अद्युतम् अद्योतिष्व-अधुताव अद्योतिष्मअद्युताम ५।
द्युतेरिः ॥११८॥ धुतेर्द्वित्वे पूर्वस्य उत इ. स्यात् । दिद्युते दिधुताते दिद्युतिरे । दिद्युतिषे इत्यादि ६ । घोतिषीष्ट ७ । धोतिता ८ । द्योतिष्यते ९। अद्योतिष्यत १० । रुचि अभिप्रीत्यां च । रोचते इत्यादि । एवं द्युतादयस्त्रयोविंशतिस्तत्र वृदादिपञ्चतो विशेषः । वृतू वर्तने । वर्तते ४। अवर्तिष्ट अवृतत् ५। ववृते ६ । वर्तिषीष्ट ७ । वर्तिता ८।।
वृद्भ्यः स्यसनोः॥ ११९ ॥ वृतादेः पञ्चतः स्यादौ प्रत्यये सनि च विषये कर्तर्यात्मनेपदं वा स्यात् । वर्तिष्यते । पक्षे ।
न वृद्भ्यः ॥ १२०॥ - वृतादिपञ्चकात् स्ताद्यशितोऽनात्मने इट् न स्यात् । वत्स्यति ९ । अवर्तिष्यत-अवत्स्यत् १०। स्यन्दौङ् स्रवणे । स्यन्दते । औदित्त्वादिडा । अस्यन्दिष्ट-अस्यन्त अस्यन्दिषाताम्-अस्यन्त्साताम् अस्यन्दिषत-अस्यन्त्सत ५। धुभयोऽद्यतन्यामिति परस्मैपदपक्षे अडि सति नो व्यञ्जनस्येति नलुकि । अस्यदत् अस्यदताम् अस्यदन् ५। सस्थन्दे सस्यन्दिषे सस्यन्त्से ६ । स्यन्दिषीष्ट-स्यन्त्सीष्ट ७ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org