________________
(१५७) शान्तिनाथ-पञ्चतीर्थीः संवत् १४७३ वर्षे वैशाख वदि १ उपकेशवंशे श्रे० छाडा पुत्र श्रेष्ठि केल्हाकेन कुमारपाल देपालादियुतेन श्रीशांतिनाथबिंबं स्वपुण्यार्थं कारितं प्रतिष्ठितं खरतरगच्छे श्रीजिनवर्द्धनसूरिभिः॥
(१५८) शान्तिनाथ-पञ्चतीर्थीः संवत् १४७३ वर्षे वैशाख वदि १ दिने उपकेशवंशे श्रे० पछाडा पुत्र श्रे० केल्हाकेन कुंउरपाल दे(व) पालादियुतेन श्रीशांतिनाथबिंबं स्वपुण्यार्थं कारितं प्रतिष्ठितं खरतरगच्छे श्रीजिनवर्द्धनसूरिभिः॥
__ (१५९) चतुर्विंशतिजिनपट्टः ॥ ॐ ॥ संवत् १४७३ वर्षे ज्येष्ठ सुदि ४ गुरुवारे सा० आंबा पुत्र सा० वीराकेन स्वमातृ आंबा श्राविका स्वपुण्यार्थं ॥ श्री चतुर्विंशति-जिनपट्टक: कारितः श्रीखरतरगच्छे प्रतिष्ठितं श्रीजिनवर्द्धनसूरिभिः॥
(१६०) शान्तिनाथ-चतुर्विंशतिः १॥९० ॥ संवत् १४७३ वर्षे ज्येष्ठ सुदि ४ गुरुवारे ऊकेशवंशे साहूशाख मंत्री आजल सुत सेळ सायर सांगा सठर सादूल परिवारे नवकेण सुपुण्या)...................'श्रीशांतिनाथबिंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनवर्द्धनसूरिभिः।
(१६१) पार्श्वनाथ-एकतीर्थीः ॥ सं० १४७३ वर्षे ज्येष्ठ सुदि ५ लीटा गोत्रे० सा० कूगंडीपुत्रेण कालू श्रावकेण श्रीपार्श्वनाथबिंबं कारितं प्रतिष्ठितं खरतरगच्छे श्रीजि
(१६२) अजितनाथः ____सं० १४७३ वर्षे ज्येष्ठ सुदि........................ गोत्रे सा० कालू हांसू वस्तु भोजा श्रावकैः श्रीअजितनाथबिंबं कारितं प्रतिष्ठितं श्रीजिनक
(१६३) सम्भवनाथ-परिकरः सं० १४७३ वर्षे श्रीजिनभद्रसूरिप्रतिष्ठितं श्रीसंभवपरिकरः सा० पारस सुश्रावकेण निज मातृ................दे पुण्यार्थं ।
१५७. ऋषभदेव जिनालय, हीरावाडी, नागोर : पु० जै०, भाग २, लेखांक १२३८ १५८. बड़ा मंदिर, नागोर : प्रतिष्ठा लेख संग्रह-१, लेखांक २०८ १५९. ऋषभदेव जिनालय, देलवाड़ा, : पू० जै०, भाग २, लेखांक १९९५; प्रा० ले० सं०, लेखांक ११२;
देवकुलपाटक-विजयधर्मसूरि, लेखांक १५ १६०. गाजियाबाद: भँवर० (अप्रका०), क्रमांक १ १६१. आदीश्वर मंदिर, कुसुम्बवाड, दोशीवाड़ा पोल, अहमदाबादः परीख और शेलेट-JIIA.No.-89 १६२. चिन्तामणि जी का मंदिर, बीकानेर : ना० बी०, लेखांक ४६ १६३. पार्श्वनाथ जी का मंदिर, जैसलमेर : ना० बी०, लेखांक २६३३
(खरतरगच्छ-प्रतिष्ठा-लेख संग्रहः
(३७))
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org