________________
(१५०) अजितनाथः सं० १४७३ वर्षे चैत्र सुदि पूर्णिमादिने सो० जीबिंद सो० कूपाश्रावकाभ्यां श्रीअजितनाथबिंब कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनवर्द्धनसूरिभिः ।।
(१५१) शान्तिनाथ-पञ्चतीर्थीः सं० १४७३ वर्षे चैत्र सुदि १५ सो० आंबा होरी पुण्यार्थं श्रीशांतिनाथबिंबं कारितं प्रतिष्ठितं खरतर श्रीजिनवर्द्धनसूरिभिः॥
___ (१५२ ) शान्तिनाथ-पञ्चतीर्थीः सं० १४७३ वर्षे चैत्र पूर्णिमा वो० दीता पुत्रेण वो० गुणदेवेन पुत्र चउड़ा ईसरादियुतेन श्रीशांतिनाथबिंब कारितं प्रतिष्ठितं श्रीखरतर श्रीजिनवर्द्धनसूरिभिः॥
(१५३) शान्तिनाथ-पञ्चतीर्थीः संवत् १४७३ वर्षे चैत्र सुदि......... ..."साधुशाखायां सा० साहुल पुत्रेण सा० जीहाकेन पुत्र समधरविकान्वितेन श्रीशांतिनाथबिंब कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनवर्द्धनसूरिभिः॥'
(१५४) पार्श्वनाथ-पञ्चतीर्थीः सं० १४७३ वर्षे चैत्र सुदि १५ से० पासह"
बील्हाकेन श्रीपार्श्वबिंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनवर्द्धनसूरिभिः॥
(१५५) महावीर-पञ्चतीर्थीः ॥ ६०॥ संवत् १४७३ वर्षे चैत्र सुदि १५.
श्रीऊकेशवंशे लूणियागोत्रे सा० ठाकुरसी पुत्राभ्यां हेमा-देवाभ्यां श्रीमहावीरबिंबं कारितं । भ्रातृ जेठा पुण्यार्थं प्रतिष्ठितं खरतर श्रीजिनवर्द्धनसूरिभिः॥
(१५६) जिनमातृपट्टः (१) ॥ ॐ ॥ संवत् १४७३ वर्षे चैत्र सुदि १५ दिने ऊकेशवंशे डागा भोजा पुत्रेण सा० मेहाकेन स्वभार्या
सलषण पुण्यार्थं ॥ (२) श्रीचतुर्विंशति-तीर्थंकर-मातृ पट्टिकाकारिता प्रतिष्ठिता श्रीखरतरगच्छालंकार-श्रीजिनराज(३) सूरिपट्टालंकरणैः श्रीजिनवर्द्धनसूरिभिः॥ भाग्यभूरि-प्रभावपूरिभिः॥
१५०. चन्द्रप्रभ जिनालय, जैसलमेर : पू० जै०, भाग ३, लेखांक २२८८ १५१. चन्द्रप्रभ जिनालय, बेगानियों में, बीकानेर : ना० बी०, लेखांक १६५० १५२. वृहत्खरतर गच्छ का उपाश्रय, जैसलमेर : पू० जै०, भाग ३, लेखांक २४७९ १५३. आदीश्वर जी का देहरासर, वसावाडा, पाटण : भो० पा०, लेखांक १६७ १५४. सवाई हिम्मतराम जी का मंदिर, अमरसागर, जैसलमेर : पू० जै०, भाग ३, लेखांक २५३८ १५५. चिन्तामणि जी का मंदिर, बीकानेर : ना० बी०, लेखांक ६६५ १५६. महावीर जिनालय, जैसलमेर : पू० जै, भाग ३, लेखांक २४३२; पार्श्वनाथ जिनालय, जैसलमेर : ना० बी०, लेखांक २६२६
(३६)
(खरतरगच्छ-प्रतिष्ठा-लेख संग्रहः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org