________________
(१०) तीर्णः । पुनः प्रजां पालयितुं किलायं श्रीलक्ष्मणो लक्ष्मणदेव एव ॥ १२ ॥ यद्गुणैर्गुफिता भाति नवीनेयं यशः पटी । व्याप्नोत्येकापि यद्विश्व न मालिन्यं कदाप्य
1
(११) धात् ॥ १३ ॥ गांभीर्यवत्वात्परमोदकत्वाद्दधार यः सागरचंद्रलक्ष्मीं । युक्तं स भेजे तदिदं कृतज्ञ: सूरीश्वरान् सागरचंद्रपादान् ॥ १४ ॥ प्रासाददेवालयधर्म्मशालामठाद्यमेयं सुकृतास्प(१२) दं तु । सार्द्धं कुलेनोद्धृतमार्यलोकैर्यत्रावनिं शासति भूमिपाले ॥ १५ ॥ इतश्च । चांद्रे कुले यतींद्र : श्रीमज्जिनदत्तसूरिराराध्यः । तस्यान्वयशृंगारः समजनि जिनकुशलगुरुसा
(१३) र: ॥ १६ ॥ जिनपद्मसूरिजिनलब्धिसूरिजिनचंद्रसूरयो जाताः । समुद्वैयरुरिह गच्छे जिनोदया मोदयागुरवः ॥ १७ ॥ तदासनांभोरुहराजहंसः श्रीसाधुलोकाग्रशिरोवतंसः । नम
(१४) स्तमस्तोमनिरासहंसो बभूव सूरिर्जिनराजराजः ॥ १८ ॥ क्रूरग्रहैरनाक्रांतः सदा सर्वकलान्वितः । नवीनरजनीनाथो नालीकस्य प्रकाशकः ॥ १९ ॥ तस्य श्रीजिनराजसूरिसुगुरो
(१५) रादेशतः सर्वतो राज्ये लक्ष्मणभूपतेर्विजयिनि प्राप्तप्रतिष्ठोदये । अर्हद्धर्म्मधुरंधु(ध)रः खरतरः श्रीसंघभट्टारकः प्रासादं जिनपुंगवस्य विशदं प्रारब्धवान् श्रीपदं ॥ २० ॥
(१६) नवेषुवार्द्धन्दुमितेथ वर्षे निदेशतः श्रीजिनराजसूरे: । अस्थापयन् गर्भगृहेत्र बिंबं मुनीश्वराः सागरचंद्रसाराः॥ २१॥ ये चक्रुर्मुनिपा विहारममलं श्रीपूर्वदेशे पुरा ये
(१७) गच्छं च समुन्नतौ खरतरं संप्रापयन् सर्वतः । मिथ्यावादवदावदद्विपकुले यैः सिंहलीलायितं येषां चंद्रकलाकलान् गुणगणान् स्तोतुं क्षमः कोथवा ॥ २२ ॥ तेषां श्री जिनव
(१८) र्द्धनाभिधगणाधीशां समादेशतः श्रीसंघो गुरुभक्तियुक्तिनलिनीलीलन्मरालोपमः । संपूर्णी कृतवानमुं खरतरप्रासादचूडामणिं त्रिद्वीपांबुधियामिनीपति
(१९) मिते संवत्सरे विक्रमात् ॥ २३ ॥ अंकतोपि संवत् १४७३ । वर्ण्यं तन्नगरं जिनेशभवनं यत्रेदमालोक्यते सश्लाध्यः कृतिनां महीपतिरिदं राज्ये य
(२०) दीयेजनि । येनेदं निरमायि सौवविभवैर्धन्यः स संघः क्षितौ तेभ्यो धन्यतरास्तु ते सुकृतिनः पश्यंति येदः सदा ॥ २४ ॥ श्रीलक्ष्मणविहारोयमि
(२१) ति ख्यातो जिनालयः । श्रीनंदीवर्द्धमानश्च वास्तुविद्यानुसारतः ॥ २५ ॥ यावद् गगनश्रृंगारौ सूर्यचंद्रौ विराजतः । तावदापूज्यमानोयं प्रासादो नं
(२२) दताश्चिरं ॥ २६ ॥ प्रशस्तिर्विहिता चेयं कीर्त्तिराजेन साधुना । धन्नाकेन समुत्कीर्णा सूत्रधारेण सा मुदा ॥ २७ ॥ शोधिता वा० जयसागरगणिना श्री ।
(१४७ ) शिलालेखः
(१) ॥ जगदभिमतफलवितरणविधिना निरवधिगुणेन यशसा च । यः पूरितविश्वासः स कोपि भगवा(२) न् जिनो जयति ॥ १ ॥ मनोभीष्टार्थसिद्ध्यर्थं कृतुनम्यनमस्कृतिः । प्रशस्तिमथ वक्ष्येहं प्रतिष्ठादिमह : (३) कृतां ॥ २॥ ऊकेशवंशे विशदप्रशंसे रंकान्वये श्रेष्ठिकुलप्रदीपौ । श्रीजाषदेवः पुनरासदेवस्तज्जाष(४) देवोद्भवझांवटोभूत्॥ ३ ॥ विश्वत्रयी विश्रुतनामधेयस्तदंगजो धांधलनामधेयः । ततोपि च द्वौ तनयाव(५) भूता: (तां) गजूस्तथान्यः किल भीमसिंहः ॥ ४ ॥ सुतौ गजूजौ गणदेव - मोषदेवौ च तत्र प्रथमस्य
जाताः ।
१४७. पार्श्वनाथ जी का मंदिर, जैसलमेर : पू० जै०, लेखांक २११३
(३४)
Jain Education International
खरतरगच्छ-प्रतिष्ठा-लेख संग्रह:
For Personal & Private Use Only
www.jalnelibrary.org