________________
भक्ति[व्यक्ति?] विविक्तसत्कृत[तति?]स्तोमावरुद्धान्तर
श्चित्तेभ्यश्चिरसञ्चिताशुभचयो नश्यन्निवालक्ष्यते ॥ ७१ ॥ अत्रस्तत्र पवित्र भगवद्यात्रासु कालागुरु
प्रोत्सर्पच्चितभूमधूमपटलीमीलदृशेवाश्रिया। भक्त्या भव्यजनो मनोहरजनस्फाराक्षवक्त्रेक्षण
क्षिप्ताक्षो न कदापि कोऽपि कथमप्यालोकितुं शक्यते ॥ ७२ ॥ प्रतिरविसंक्रान्ति ददौ पारुत्थद्वितयमिह जिनार्चार्थम्। श्रीचित्रकूटपिण्ठामार्गादायान्नृवर्मनृपः ।। ७३ ।। इह न खलु निषेधः कस्यचिद्वन्दनादौ, श्रुतविधिबहुमानी त्वत्र सर्वाधिकारी। त्रिचतुरजनदृष्ट्या चात्र चैत्यार्थवृद्धि-र्व्ययविनिमयरक्षा चैत्यकृत्यादि कार्यम् ॥ ७४ ॥ अत्रोत्सूत्रजनक्रमो न च न च स्नात्रं रजन्यां सदा,
साधूनां ममताश्रयो न च न च स्त्रीणां प्रवेशो निशि। जातिज्ञातिकदाग्रहो न च न च श्राद्धेषु ताम्बूलमि
त्याज्ञाऽत्रेयमनिश्रिते विधिकृते श्रीवीरचैत्यालये ॥ ७५ ॥ ततश्च
विभ्राणेन मतिं जिनेषु बलवल्लग्नेन जैन क्रमे, : सत्सर्वज्ञमतेने पूतवचसा भद्रावलीमिच्छुना। हित्वा चर्च्यपदावहेऽत्र वचने गहाँ प्रमादं दरं, रन्तव्यं विधिना सदा स्वहितदे मेधाविना सादरम्॥ ७६ ॥
_ 'जिनवल्लभगणेर्वचनमिदं' नामाङ्कचक्रम् । त्रैलोक्यं पट्टिकेयं कुमतिरिह मषी लेखनी काललीला
___ तत्स्वं(?) भापञ्चसौधेन्द्रवरसकलशः सम्मृतिर्लेखशाला। . लेखाचार्यः स्वकर्मेत्यशुभशुभफलं लिख्यते जन्तुशिष्यै
वित्तावन्नमस्यजननिनद इनः प्रोच्चरन् खं रुण ॥ ७७ ॥ चक्रे श्रीजिनवल्लभेन गणिना संविग्नगीतव्रति
ग्रामण्या कुकविप्रमोदसदनायेयं प्रशस्तिः किल। शाके वर्षगृ(ग्य?)णे वसुद्विदशके(१०२८)तां रामदेव:सुधीः, - सुव्यक्तां जसदेवसूनुरुदकारीत् सूत्रधाराग्रणी ः॥ ७८ ॥
___प्रशस्तिर्जिनवल्लभीति। छ। श्री छ श्री छ : :
(खरतरगच्छ-प्रतिष्ठा-लेख संग्रहः)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org