________________
(२) चित्रकूटीय पार्श्वचैत्य-प्रशस्तिः (कमलदलगर्भम् ) १. [निर्वाणार्थी विधत्ते] वरद सुरुचिरावस्थितस्थानगामिन्सर्बो [पी]२. [ह स्तवं ते] निहतवृजिन हे मानवेन्द्रादिनम्य (1) संसारक्लेशदाह [स्त्व]३. [यि] च विनयिनां नश्यति श्रावकानां देव ध्यायामि चित्ते तदहमृषि४. [वर] त्वां सदा वच्मि वाचा [ 1]-१॥ नन्दन्ति प्रोल्लसन्तः सततमपि हठ[क्षि]५. [प्तचि] तोत्थमल्लं प्रेक्ष्य त्वां पावनश्रीभवनशमितसंमोहरोहत्कुत६. [र्काः।] भूत्यै भक्तयाप्तपार्था समसमुदितयोनिभ्रमे मोहवाझै ७. [स्वा] मिन्पोतस्त्वमुद्यत्कुनयजलयुजि स्याः सदा विश्ववं(बं)धो ( ॥२॥ ८. नवनं पार्वाय जिनवल्लभमुनिविरचितमिह इति नामांकं च[के।] ९. [स]त्सौभाग्यनिधे भवद्गुणकथां सख्या मिथः प्रस्तुतामुत्क्षिप्तैकत१०. संभ्रमरसादाकर्णयन्त्याः क्षणात् । गंडाभोगमलंकरोति विश(दं) ११. [स्वे]दांवु(बु) सेकादिव प्रोद्गच्छन्पुलकच्छलेन सुतनोः शृंगारकन्दांकु१२. [र:] ॥ १॥ पुरस्तादाकर्णप्रततधनुषं प्रेक्ष्य मृगयुं चलत्तारां चा [रु प्रि]- .. १३. [य] सहचरी पाशपतितां (ताम्) । भयप्रेमाकूताकुल-तरलचक्षुर्मुहु१४. [र] हो कुरङ्गः सर्वागं जिगमिषति तिष्ठासति पुनः॥ २ सद्वृत्त[र]१५. [म्यप] दया मत्तमातङ्गगामिनी। दोषालकमुखी तन्वी तथा१६. [पि] रतये नृणां(णाम्) ॥ ३ क्षीरनीरधिकल्लोल-लोललोचनया१७. नया। क्षा(ल)यित्वेव लोकानां स्थैर्य धैर्यं च नीयते ॥ ४॥
(३) परिकरोपरिलेखः ॥ संवत् ११७६ मार्गसिर वदि ६ श्रीमज्जांगलकूपदुर्ग नगरे। श्री वीरचैत्ये,विधौ । श्रीमच्छांतिजिनस्य बिंबमतुलं भक्त्या परं कारितं । तत्रासीद्वरकीर्तिभाजनमतः श्रीनाढकः श्रावकस्तत्सूनुर्गुणरत्नरोहणगिरिश्रीतिल्हको विद्यते ॥ ११० तेन तच्छुद्धवित्तेन श्रेयोर्थं च मनोरमम् । शुक्लाख्याया निजस्वसुरात्मनो मुक्तिमिच्छता ॥ २ ॥ छः॥
(४) परिकरोपरिलेखः १.९० संवतु ११७९ मार्ग
२. सिर वदि ६ पुगेरी (?) अ३. जयपुरे विधिकारि
४. ते सामुदायिक प्रति५. ष्ठाः॥ राण समुदायेन
६. श्रीमहावीरप्रतिमाका७. रिता ॥ मंगलं भवतु॥
२. पुरातत्त्व संग्रहालय एवं म्युजियम, चित्तौड़ ३. महावीरस्वामी का मन्दिर, डागों में, बीकानेर : ना० बी०, लेखांक १५४३ ४. चिन्तामणिजी का मन्दिर, बीकानेर : ना० बी०, लेखांक २१
(१०)
खरतरगच्छ-प्रतिष्ठा-लेख संग्रहः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org