________________
(२६८० ) जिनदत्तसूरि-मूर्त्तिः
वि० सं० २००८ मार्गशीर्ष शुक्ल १ गुरौ गढसिवाना निवासी ललवाणी जैन कुटुम्बेन खरतरगच्छाचार्य जंगमयुगप्रधान भट्टारक दादा श्रीजिनदत्तसूरीश्वराणां मूर्तिः कारिता श्रीजिनरत्नसूरिणा च प्रतिष्ठिता मेवानगरे (२६८१ ) जिनदत्तसूरि-मूर्त्तिः
वि० सं० २००८ मार्गशीर्ष शुक्ल १ गुरौ गढसिवाना निवासी ललवानी जैन कुटुंबेन खरतरगच्छाचार्य जंगमयुगप्रधान भट्टारक दादा श्रीजिनदत्तसूरीश्वराणां मूर्तिः कारिता श्रीजिनरत्नसूरिणा च प्रतिष्ठा मेवानगरे । पेढ़ी द्वारा पुनः स्थापित सं० २०२६ मिती मार्ग शुक्ल ६
(२६८२ ) कीर्त्तिरत्नसूरि-मूर्ति
वि० सं० २००८ मार्गशीर्ष शुक्ल १ गुरौ मेवानगरे जैन संघेन श्रीजिनकीर्त्तिरत्नसूरीश्वराणां मूर्तिः कारिता श्रीजिनरत्नसूरि प्रतिष्ठिता च सुविहित श्रीखरतरगच्छाचार्य श्रीजिनकृपाचंद्रसूरीणां शिष्य श्रीजिनजयसागरसूरीश्वराणामुपदेशेन श्रीजिनकीर्त्तिरत्नसूरिस्तूप जीर्णोद्धार निर्मापितः ॥
(२६८३) कीर्तिरत्नसूरि - पादुका
वि० सं० २००८ मार्गशीर्ष शुक्ल १ गुरौ श्रीखरतरगच्छे श्रीजिनकीर्तिरत्नसूरिचरणपादुका श्रीसंघेन कारिता श्रीजिनरत्नसूरिणा च प्रति० ।
(२६८४) जिनकृपाचंद्रसूरि - पादुका
वि० सं० २००८ मार्गशीर्ष शुक्ल १ गुरु मेवानगरे श्रीखरतरगच्छसंघेन खरतरगच्छाचार्य श्रीजिनकृपाचंद्रसूरिपादुका कारिता श्रीजिनरत्नसूरिणा च प्रतिष्ठिता ।
( २६८५ ) जिनजयसागरसूरि- पादुका
वि० सं० २००८ मार्गशीर्ष शुक्ल १ गुरु मेवानगरे श्रीखरतरगच्छसंघेन खरतरगच्छाचार्य श्रीजिनजयसागरसूरिपादुका कारिता श्रीजिनरत्नसूरिणा च प्रतिष्ठिता ।
(२६८६ ) जिनदत्तसूरि-मूर्तिः
र्द० ॥ स्वस्ति वीर सं० २४८२ वर्षे वि० सं० २०१३ वर्षे वैशाख शुक्लाक्षयतृतीयां शुभतिथौ रविवासरे मरुधर देशान्तर्गतश्रीबीकानेरवास्तव्य ओसवालज्ञातीय कोचरगोत्रीय श्रेष्ठी भैरूदान सुपुत्रेण श्रेष्ठिवर्य प्रसन्नचंद्रेण स्वपितु स्व मातु .. .. देव्या स्वधर्मपत्न्या केशरदेव्या आत्मनश्च श्रेयो निमित्ते जंगम युगप्रधान
२६८०. भण्डारस्थ प्रतिमा, शांतिनाथ जिनालय, नाकोड़ा: ना० पा० ती०, लेखांक १७८ २६८१. भण्डारस्थ प्रतिमा, शांतिनाथ जिनालय, नाकोड़ा: ना० पा० ती०, लेखांक १७९ २६८२. कीर्त्तिरत्नसूरि दादाबाड़ी, नाकोड़ा: ना० पा० ती०, लेखांक १८०; बा० प्रा० जै० शि०, लेखांक ५१० २६८३. कीर्तिरत्नसूरि दादाबाड़ी, नाकोड़ा: ना० पा० ती०, लेखांक १८१; बा० प्रा० जै० शि०, लेखांक ५०९ २६८४. कीर्तिरत्नसूरि दादाबाड़ी, नाकोड़ाः ना० पा० ती०, लेखांक १८२; बा० प्रा० जै० शि०, लेखांक ५११ २६८५. कीर्तिरत्नसूरि दादाबाड़ी, नाकोड़ा: ना० पा० ती०, लेखांक १८३; बा० प्रा० जै० शि०, लेखांक ५१२ २६८६. वल्लंभविहार, शत्रुंजय: भँवर० (अप्रका०), लेखांक ५०
(खरतरगच्छ-प्रतिष्ठा-लेख संग्रह:
Jain Education International
For Personal & Private Use Only
४६१)
www.jainelibrary.org