SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ (२६१४) जिनदत्तसूरिमूर्तिः ॥ विक्रम संवत् १९९२ वर्षे मा० सु०६ श्रीखरतरगच्छनायक यं० यु० प्र० भ० श्रीजिनदत्तसूरीश्वराणां मूर्त्तिरियं यु० प्र० भ० श्रीजिनचारित्रसूरिवरैः प्रतिष्ठा कारापिता श्रीजिनकृपाचंद्रसूरिशिष्य प्र० श्रीसुखसागरोपदेशात् श्रीसंघेन गुरुभवननिर्मापितम् श्रीपालीताणा नगरे __ (२६१५) जिनकुशलसूरिमूर्तिः सं० १९९२ वर्षे माह सु० ६ श्रीखरतरगच्छनायक जं० यु० प्र० भ० श्रीजिनकुशलसूरीश्वराणां मूर्त्तिः जं० यु० प्र० भ० श्रीजिनचारित्रसूरिवरैः प्रतिष्ठा कारापिता च श्रीजिनकृपाचंद्रसूरिशिष्य प्र० सुखसागरोपदेशात् (२६१६) वीशस्थानकपट्टः संवत् १९९३ वर्षे वैशाख शुक्लपक्षे ६ षष्ठ्यां तिथौ सोमे ओशवंशीय पालेचा गोत्रीय तपागच्छीय विजयसिंह भार्यायाः पुत्रेण केसरिसिंहेन स्वमातृतपोद्यापनार्थे विंशतिस्थानकपट्टः कारितः प्रतिष्ठापितश्च यतिवर्य पं० प्र० श्यामलाल शिष्येण पं० विजयलालेन यतिना शुभं। (२६१७) नवपदपट्टः ऊँ नमः वि० सं० १९९३ वैशाख शुक्ला ६ चन्द्रवासरे जयपुरनगरे ओशवंशे संचेती श्रेष्ठि श्रीमत्फकीरचन्द्रात्मज श्रीयुत सागरमल सरदारमल्ल स्वतनुजेन सिरेमल्लेन श्रीनवपदतपोविहित तदुद्यापनमहोत्सवे श्रीनवपदमण्डलपट्टः प्रकीर्तितः प्रतिष्ठितः खरतरगच्छाधीशैः श्रीमज्जिनहरिसागरसूरिभिः श्रेयसेस्तु ॥ वि० यतिवर्य पं० श्यामलालैश्च॥ (२६१८) वीशस्थानक-पट्टः संवत् १९९३ वर्षे वैशाख शुक्ल ७ गुरुवारे जयपुरवास्तव्येन ओशवालवंशीय बांठियागोत्रीय खेतसीदासात्मजेन हजारीमल्लेन तद्भार्या सौभाग्यवती फूलकुंवर पुत्राः सुगनचन्द्र प्रभृतिना स्वमातृ तप उद्यापनार्थं श्रीविंशतिस्थानकपट्टः कारितः प्रतिष्ठापितश्च खरतरगच्छीय यतिवर्य पं० श्यामलालेन पं० विजयलालेन यतिना। . (२६१९) पञ्च-गुरुपादुकाः सं० १९९३ ज्येष्ठ वद ८ गुरु दिने बीकानेरनगरे ओसवाल दूगड़ मंगलचंद हड़मानमल्लेन कारापितं प्रतिष्ठितं च खरतरगच्छाधीश्वर श्रीजिनचारित्रसूरिभिः २६१४. धनवसही दादाबाड़ी, तलहटी, पालिताना: भंवर० ले० सं० (अप्रका०), लेखांक १२८ २६१५. धनवसही, दादाबाड़ी, तलहटी, पालितानाः भँवर० ले० सं० (अप्रका०), लेखांक १२९ २६१६. सुमतिनाथ मंदिर, जयपुरः प्र० ले० सं०, भाग २, लेखांक ७०८ २६१७. सुमतिनाथ मंदिर, जयपुरः प्र० ले० सं०, भाग २, लेखांक ७०७ २६१८. विजयगच्छीय मंदिर, जयपुरः प्र० ले० सं०, भाग २, लेखांक ७०६ २६१९. नई दादाबाड़ी, दूगड़ों की बगीची, बीकानेर: ना० बी०, लेखांक १९९७ (खरतरगच्छ-प्रतिष्ठा-लेख संग्रह:) ४५१) Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004075
Book TitleKhartargaccha Pratishtha Lekh Sangraha
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages604
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy