________________
(८) राज कोठारी चोपड़ा मकसुदाबाद अजीम(९) गंज वाले का गुमास्ता और कुंड के ऊपर दाट इ(१०)केला बखतावरचंद सेठी बनाया। सं० १९२४ (११)शाके १७८९ प्रवर्त्तमाने मासोत्तममासे भाद्रव (१२)मासे शुक्लपक्षे पंचम्यां तिथौ भोमवासरे॥
(२३४० ) जीर्णोद्धार-शिलालेखः सं० १९२४ मिति माघ कृष्ण ५ भौमे गुणशीलचैत्ये दूगडगोत्रे श्रीप्रतापसिंहजी तत्भार्या महताबकुंवर तद्पुत्र चिरू रायबहादुर तत्प्रथम पत्नी प्राणकुंवर जन्मसाफल्य कारापिता जीर्णोद्धारं । उ० श्रीआणंदवल्लभगणि तशिष्य उ० श्रीसागरचंदगणि उपदेशात् ।। श्रीः॥ शुभं भूयात् ॥
___ (२३४१ ) आदिनाथ-पादुका संवत् १९२४ मिति माघ कृष्ण ५ भौमे श्रीगुणशिलाख्ये चैत्ये श्रीदूगड़ प्रतापसिंहजीत्कानां भार्या महताबकुंवर तत्कुक्षितोत्पन्न कनिष्ठ पुत्र श्रीराय धनपतसिंह बहादुर नाम्ना स्वपत्नी प्राणकुंवर जन्मसफलीकरणार्थं श्री अष्टापदतीर्थं श्रीशचंजयनिर्वाणलाभतया श्रीआदिजिनचरणपादुका कारापिता श्रीजिनभक्तिसूरिशाखायां उ० सदालाभगणिना प्रतिष्ठितं शुभम्
(२३४२) ज्ञानमाला-पादुका संवत् १९२४ वर्षे शाके १७८९ प्रवर्त्तमाने मासोत्तममासे माघमासे शुक्लपक्षे सप्तम्यां भृगुवासरे जं। युगप्रधान भट्टारक श्रीजिनहेमसूरिभिः प्रतिष्ठितं सा। ज्ञानमाला पादुका। कारापितं सा। चनणश्री श्रीबृहत्खरतराचार्यगच्छे श्रीविक्रमपुर मध्ये श्रीरस्तु कल्याणमस्तु॥
(२३४३) शिलालेखः (१) ॥ सं० १९२४ वर्षे शाके १७८९ प्रवर्त्तमाने (२) मासोत्तममासे माघमासे शुक्लपक्षे तिथौ अ(३) ष्टम्यां श्रीमद्धृहत्खरतरगच्छे जं० यु० प्र० भ० (४) श्री १०८ श्रीजिनहंससूरिजी सूरीश्वरान् (५) श्रीकीर्त्तिरत्नसूरिशाखायां उ० श्री १०८ अ(६) मृतसुंदरगणि तत्शिष्य वा० जयकीर्त्ति ग(७) णि तत्शिष्य पं० प्र० प्रतापसौभाग्यमुनिस्तदं(८) तेवासी पं। सुमतिविशालमुनिस्दंते(९) वासी पं० समुद्रसौम्य कारिता श्रीपार्श्वनाथजिनेन्द्रस्य
(१०)मंदिरं प्रतिष्ठितं च बीकानेरपुराधीश राजराजेश्वर शिरोमणि श्रीसरदारसिंहाख्यो नृपो विजयतेतराम्। २३४०. महावीर मंदिर, गुणायाः जै० ती० स० सं०, भाग २, पृ० ४४४, लेखांक १७९; पू० जै, भाग १, लेखांक १७९ २३४१. गुणायाजी तीर्थं: पू० जै० भाग १, लेखांक १७७ २३४२. खरतरगच्छीय शाला, नाल, बीकानेर: ना० बी०, लेखांक २३११ २३४३. श्रीपार्श्वनाथ सेदू जी का मंदिर, बीकानेर: ना० बी०, लेखांक १९७५
(४०६)
(खरतरगच्छ-प्रतिष्ठा-लेख संग्रहः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org