________________
(२३४४) जीर्णोद्धार-लेखः संवत् १९२४ शाके १७८९ माघमासे शुभे शुक्लपक्षे दशम्यां तिथौ रविवासरे दादाजी श्रीजिनकुशलसूरि जिच्चरणकमलन्यास उद्धार कारापितं श्रीसंघेन श्रीबृहत्खरतरगच्छीय जं। प्र० । भ। श्रीजिनचंद्रसूरिभिः प्रतिष्ठितं ॥ श्री॥ कल्याणनिधानगणिः उपदेशात् शुभं॥
(२३४५) सुमतिनाथः संवत् १९२४ माघ सुदि १३ गुरौ सुमतिजिनबिंबं कारितं श्रीमाल छम...................जी भावसिंघ..........
(२३४६) नवपद ॥ संवत् १९२५ मिति ज्येष्ठ शुक्ल द्वितीया तिथौ रविासरे दूगड़गोत्रे श्रीप्रतापसिंहजी तद्भार्या महताबकुंवर तत्पुत्र राय लक्ष्मीपत्तसिंघ बहादुर तत् लघुभ्राता राय धनपतसिंघ बहादुर तत्पत्नी प्राणकुंवर जन्मसफलीकरणार्थं । जं। यु० । प्र० श्रीजिनहंससूरिजी विजयराज्ये॥ उ० श्रीआनंदवल्लभगणि तशिष्य उ० श्री सदालाभगणि प्रतिष्ठिता ॥ पूज्याचार्य श्रीरतनचंद्रसूरि लुंपकगच्छे ॥ श्रीः॥ कल्याणमस्तु॥ श्रीनवपदजी श्रीचंपापूरीजी स्थापिताः ॥ श्रीः॥
(२३४७) वृद्धिचन्द्र-पादुका सं० १९२५ रा मिती शाके १७९० मासोत्तममासे माघमासे शुक्लपक्षे पंचम्यां तिथौ चंद्रवासरे उ० मतिमंदिरकस्य शिष्य पं० वृद्धिचंद्रेण पादुका कारापिता भ० श्रीजिनहेमसूरिभिः प्रतिष्ठितं ।
(२३४८) वासुपूज्य-पादुका (१) सं० । १९२५ फा० कृष्ण ५ बुधवासरे श्रीचंपापुरे तीर्थ श्रीवासुपूज्यजी (२) पंच कल्याणकचरणन्यास मकसुदाबादवास्तव्य दुगड़ साः प्रतापसिंह (३) भार्या महताबकुंवर ज्येष्ठसुत लक्ष्मीपतस्य कनिष्ठभ्रात धनपतसिंह (४) कारापितं प्रतिष्ठितं भः श्रीजिनहंससूरिभिः बृहत्खरतरगच्छे॥
(२३४९) वासुपूज्य-पादुका श्रीवासुपूज्यजी जन्म कल्याणक। सं० १९२५ मिः फाल्गुन कृष्ण ५ तिथौ दूगड़ श्रीप्रतापसिंहजी तत्पुत्र राय लक्ष्मीपतसिंघ बहादुर तत्भ्रात्र श्रीधनपत्तसिंघ बहादुर कारापितं जं०। यु०। प्र०। भ० । श्रीजिनहंससूरिजी विजयराज्ये ॥ उ० श्रीसागरचंदगणि प्रतिष्ठितं ॥ शुभंभूयात्।
२३४४. चिंतामणि पार्श्वनाथ मंदिर, मुंबई: ब० चि०, लेखांक ३१ २३४५. चिंतामणि पार्श्वनाथ मंदिर, मुंबई: ब० चि०, लेखांक १८ २३४६. चम्पापुरी तीर्थः पू० जै०, भाग १, लेखांक १४९ २३४७. रेलदादाजी, बीकानेर: ना० बी०, लेखांक २११३ २३४८. टौक मंदिर, सम्मेतशिखर: पू० जै० भाग २, लेखांक १८१० २३४९. जैनमंदिर, चम्पापुरी: पू० जै०, भाग १, लेखांक १५०
(खरतरगच्छ-प्रतिष्ठा-लेख संग्रहः
(४०७)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org