________________
श्रीजिननंदीवर्द्धनसूरी राज्ये श्रीवाचनाचार्य श्रीमुनिविनयविजयजी तत् शिष्य पं० कीत्र्योदयोपदेशात् ओसवाल वंशोद्भव बाबू खुस्यालचन्द्रस्य पत्नी बीबी पराणकंवरी तेन प्र० का० श्रीसंघस्य कल्याणकारिणो भवतु शुभमस्तु ।
(२०१६ ) स्तम्भलेखः
सं० १९०० वर्षे शाके १७६५ मासोत्तमासे माघमासे शुक्लपक्षे दशम्यां तिथौ भौमवासरे । श्रीपार्श्वनाथ जिनालयं समस्त श्रीसंघेन कारापितं प्रतिष्ठितं जं० यु० भ० श्रीजिनहेमसूरिंभिः श्रीबृहत्खरतरगच्छे। नामराशियोगे ॥ सीलावट कालूराम ।
(२०१७) सिद्धचक्र यंत्रम्
॥ संवत् १८...... मिते माघ सुदि ५ दिने वरडिया रै उपाश्रय सत्का श्राविकाभिः श्रीसिद्धचक्रयंत्रः कारितः प्रतिष्ठितश्च । भ० । श्रीजिनचंद्रसूरिभिः । श्रीजैसलमेरुनगरे ॥ श्रीरस्तु ॥ शुभं भवतु ॥
(२०१८) काष्ठपट्टिका-लेख:
....... श्रीगच्छ
सं० १८... .. अनोपसहर सुं.. ..परम पूज्य परमाराध्य सुगुरु शिरोमणि.... सिणगारक कलियुग गौतमावतार खरतरगच्छ महाश्रीजिनशासन दिनकरान एकविध (२०१९) चन्द्रप्रभ-पञ्चतीर्थी-मूलनायकः - सु० ४ श्रीचन्द्रप्रभबिंबं संघेन कारितं प्रतिष्ठितं च ॥ श्रीजिनचन्द्रसूरिभिः ॥ श्रीविक्रमपूरे ।
सं०
(२०२०) सुविधिनाथः
.. सुलतानचंद कारितं श्रीसुविधिनाथबिंबं श्रीजिनहर्षसूरि प्रति० सूरतबंदरे
( २०२१) शांतिनाथः
.. गली मोतु तुभ्यां श्रीशांतिबिंबं का० प्र० श्रीजिनहर्षसूरि ।
(२०२२) नमिनाथ:
नमिनाथबिंबं कारितं प्र । भ । श्रीजिनहर्षसूरिभिः ॥
(२०२३) पादुका - चतुष्क
श्रीजिनदत्तसूरिजी पादुके । श्रीजिनकुशलसूरिजी पादुके । श्रीजिनचंद्रसूरिजी । श्रीजिनसिंहसूरि पादुके ।
२०१६. शिखरयुक्त जैनमंदिर, मंडोद : मालवांचल के जैन लेख, लेखांक ९४ २०१७. तपागच्छ का उपाश्रय जैसलमेरः पू० जै० भाग ३, लेखांक २४९२ २०१८. खरतरगच्छ उपाश्रय, रिणीः ना० बी०, लेखांक २४६६ २०१९. जैनमंदिर, दीनाजपुर : पू० जै०, भाग १, लेखांक ६२७ २०२०. छीपावसही, शत्रुंजयः भँवर (अप्रका०), लेखांक ३५ २०२१. पार्श्वनाथ जिनालय, लौद्रवपुर तीर्थः ना० बी०, लेखांक २८८५ २०२२. पंचायती मंदिर, जयपुर : प्र० ले० सं०, भाग २, लेखांक ५०१ २०२३. केशरियानाथ मंदिर, देशनोक : ना० बी०, लेखांक २२४९
(३५६
खरतरगच्छ-प्रतिष्ठा-लेख संग्रह:
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org